________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संन्यासोपनिषत् ।
५५७ श्रुतो हत्येन वहा । मधैर्मघोनो अति शूर दाशसि ॥ ३८ ॥ स्तेगो न क्षामत्यैषि पृथिवीं मही नो वाता इह वान्तु भूमौ । मित्रो नो अत्र वरुणो युज्यमानो अगिर्वने न व्यसृष्ट शोकम् ॥३९॥ स्तुहि श्रुतं गतसदं जनानां राजानं भीममुपहत्नुमुग्रम् । मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि पन्तु सेन्यम् ॥ ४० ॥ (४) सरस्वती देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वती सुकृतो हवन्ते सरस्वती दाशुषे वाय दात् ॥४१॥ सरस्वती पितरों हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । आसद्यास्मिन्बहिर्षि मादयध्वमनमीवा इष आ धैय॒स्मे ॥ ४२ ॥ सरस्वति या सरथ ययाथोक्थैः स्वधाभिदेवि पितृभिर्मदन्ती । सहस्रामिडो अत्र भागं रायस्पोषं यज॑मानाय धेहि ॥ ४३ ॥ उदीरतामवर उत्परांस उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरेका ऋतज्ञास्ते नोऽवन्तु पितरो हवैषु ॥४४॥ आहे पितॄन्त्सुविदत्रा' अविसि नपांतं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधयां सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ ४५ ॥ इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वीसो ये अपरास ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनं मुंजनासु दिक्षु ॥ ४६ ॥ मातली कव्यैर्यमो अजिरोभिवृहस्पतिवभिर्वाधानः। याच देवा वाधुर्ये च दे॒वांस्ते नौऽवन्तु पितरो हवेषु ॥ १७ ॥
For Private And Personal