SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५५८ नारायणविरचितदीपिकासमेतास्वादुष्किलायं मधुमाँ उतायं तीवः किलायं रसवाँ उतायम् । उतो वस्य पपिवांसमिन्द्र न कश्चन संहत आहवेषु ॥४८॥ परेयिवांस प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यंत ॥ ४९ ॥ यमो नौ गातुं प्रथमो विवेद नैषा ग!तिरपभर्तवा । यो नः पूर्वं पितरः परता एना जैज्ञानाः पथ्या अनु स्वाः ॥ ५० ॥ (५) बर्हिषदः पितर ऊत्यर गिमा वो हव्या चकमा जुषर्ध्वम् । त आ गतासा शंतमेनार्धा नः शं योररपो दधात ॥ ५१॥ आच्या जानु दक्षिणतो निषद्येदं नो हविरभि ऍणन्तु विश्वे । मा हिसिष्ट पितरः केन चिनो यह आगः पुरुषता करांम ॥ ५२ ॥ त्वष्टा दुहिने वहां कृणोति तेनेदं विश्वं भुवनं समेति । यमस्य माता पर्युद्यमांना महो जाया विवस्वतो ननाश ॥५३॥ प्रेहि प्रेहिं पृथिभिः पूर्याणैर्येनो ते पूर्व पितरः परेताः । उभा राजांनी स्वधा मदन्तौ यमं पश्यासि वरुणं च देवम् ॥ ५४ ॥ अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमकन् । अहौभिरद्भिरक्तुभिव्यक्तं यमो ददात्यवसानमस्मै ॥ ५५ ॥ उशन्तस्त्वेधीमशन्ता समिधीमहि । उशशत आ वह पितॄन्हविषे अत्तवे ॥ ५६ ॥ युमन्तस्त्वेधीमहि घुमन्तः समिधीमहि । युसान्युमन्त आ वह पितृ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy