________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kai
Acharya Shri Kailashsagarsuri Gyanmandir
___.. संन्यासोपनिषत् । म्हविषे अतवे ॥ ५७ ॥ अगिरसो नः पितरो नवग्या अर्थर्वाणो मृगवः सोम्यासः । तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥५८ ॥ अजिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व । विवस्वन्तं हुवे यः पिता तेऽस्मिन्बर्हिष्या निषयं ॥ ५९ ॥ इमं यम प्रस्तरमा हि रोहागिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषो मादयस्व ॥ ६० ॥ इत एत उदारहन्दिवस्पृष्ठान्यारहन् । प्र भूर्जयो या पथा घामबिरसो ययुः ॥ ६१ ॥ (६ ) प्रथमोऽनुवाकः ॥ १ ॥ यमाय सोमः पवते यमार्य क्रियते हविः । यमं है यज्ञो गच्छत्यनिदूतो अरकृतः ॥ १॥ यमाय मधुमत्तमं जुहोता प्रच तिष्ठत । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृभ्यः ॥२॥ यमाय घृतवत्पयो राज्ञे हविर्जुहोतन । स नो जीवेध्वा यमेहीर्घमायुः प्र जीवसे ॥३॥ मैनममे वि देहो मामि शूशुचो माऽस्य त्व, चिक्षिपो मा शरीरम् । शृतं यदा करसि जातवेदोऽथैमेनं प्र हिणुतात्पितरुपं ॥४॥ यदा शृतं कृणों जातवेदोऽथेममन परि दत्तापितृभ्यः । यदो गच्छात्यसुनीतिमेतामर्थ देवानां वशनीभवाति ॥५॥ त्रिकद्रुकेभिः पवते षडुवीरेकमिबृहद । त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥ सूर्य चक्षुषा गच्छ वातमात्मना दिवं च गच्छे
For Private And Personal