SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संन्यासोपनिषत् । ५५५ नादे परि॑ पातु नो मन॑ः । इ॒ष्टस्य॒ मध्ये अदि॑तिर्न धांतु नो भ्राता॑ नो ज्येष्ठः प्रथमो वि वो॑चति ॥ १९ ॥ सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती । यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥ २० ॥ ( २ ) अध॒ त्यं द्र॒प्सं विभ्वं विचस॒णं विराभ॑रदिषि॒रः श्ये॒नो अ॑ध्व॒रे । यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥ २१ ॥ सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यो वाज॑ सस॒वाँ उ॑पयासि भूरिभिः ॥ २२ ॥ उदींरय पि॒ितरा॑ जार आ भगमियेक्षति हर्यतो हृत्त इ॑ष्यति । विवक्त वह्निः स्वप॒स्यते॑ म॒वस्त॑वि॒ष्यते॒ असु॑रो वेष॑ते॒ म॒ती ॥ २३ ॥ यस्ते॑ अग्ने सुम॒तिं मर्तो अख्य॒त्सह॑सः सूनो॒ अति॒ स प्र शृण्वे । इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वे॑रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥ २४ ॥ श्रुधी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् । आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्र॒ माहि॑र्दे॒वाना॒मप॑ भूरि॒ह स्या॑ः ॥ २५ ॥ यद॑ ए॒षा समि॑तिर्भवा॑ति दे॒वी दे॒वेषु॑ यजता य॑जत्र । रत्न च यदिभजांसि स्वधावो भागं नो अत्र वसु॑मन्तं वीतात् ॥ २६ ॥ अम्व ग्निरु॒षसा॒मप्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑ उ॒षसो अनुं रश्मीननु द्यावापृथिवी आ विवेश ॥२७॥ प्रत्यनिरुषसा | For Private And Personal R
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy