________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेता- [४ खण्डः ] सर्वालंकृतयाचिता सर्वेणालंकृतेनालंकारेणाऽऽचितया व्याप्तयां । सर्वालंकृताचितयेति वक्तव्ये छान्दसो विभक्तेमध्यप्रयोगः । यथा शुनश्चिच्छेपमित्यत्र संज्ञामध्ये चिच्छब्दः । यद्वा सर्वैरलंकारैरलंकृतया । तथा चिता चिच्छक्तिरूपया । अस्या मन्त्रः प्रागुक्तः । सर्वालंकृतयोत्तरे । श्लिष्ट इति तु युक्तः पाठः । उत्तरे वामे । पुष्टो विपुलाङ्गः । यद्वा दृष्टसामग्र्यभावेऽपि तत्फलभाक् । कोशलनायाः कौशल्याया आत्मनः पुत्रः ॥ ५ ॥ ॥८॥९॥
इति दीपिकायां तृतीयः खण्डः ॥ ३ ॥
दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः ॥
हेमाभेनानुजेनैव तदा कोणत्रयं भवेत् ॥ १ ॥ दक्षिण इति । लक्ष्मणादयोऽपि स्वस्वमन्त्रैरेव परिवारतया पूज्याः । तत्र लक्ष्मणमन्त्रो यथा-लक्ष्मणाय नमः । अगस्तिगायत्रलक्ष्मणा ऋष्यायाः । लं बीजम् । नमः शक्तिः । पुरुषार्थचतुष्टये विनियोगः । दीर्घभाना स्वबीजेन षडङ्गानि ॥
"द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ।
धनुर्वाणकरं रामसेवासंसक्तमानसम्" ॥ (इति) ध्यायेत् । वैष्णवे पीठपूजा । नात्राऽऽवरणानि । सप्तलक्षं पुरश्चर्या ॥
"भरतस्यैवमेव स्याच्छत्रुघ्नस्याप्ययं विधिः । अङ्गत्वेनोदिता ह्येते प्राधान्येनापि सत्तमाः ॥ आदौ वाऽप्यन्ततो वाऽपि पूजायां राघवस्य तु । एतेषामपि कर्तव्या भुक्तिमुक्तिफलेप्सुभिः । अष्टोत्तरसहस्रं वा शतं वा सुसमाहितः । लक्ष्मणस्य मनुर्नप्यो मुमुक्षुभिरतन्द्रितैः । अनप्त्वा लक्ष्मणमनुं राममन्त्राञ्जपन्ति ये । तज्जपस्य फलं नैव प्रयान्ति कुशला अपि । .. अरिमित्रविवेकोऽपि नैव कार्यो भवेदिह । यो जपेल्लक्ष्मणमनुं नित्यमेकान्तमास्थितः । मुच्यते सर्वपापेभ्यः स कामानश्नुतेऽखिलान् ।
प्रयोगायैव मन्त्रोऽयमुपदिष्टो हि शाङ्गिणा"। - तथा-" सकामो वाञ्छिताल्लँब्ध्वा भुक्त्वा भोगान्मनोहरान् ।
जातिस्मरश्चिरं भूत्वा याति विष्णोः परं पदम् ।
For Private And Personal