________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०६ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः] प्सूपरि परिधानदृष्टिं कुर्यादित्यर्थः । तथा च श्रुत्यन्तरम् -- "तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाचाद्भिः परिदधति" (छान्दो० अ० ५) इति । पश्चादुत्थायाss. चान्तो भूत्वा करमुखपादशुद्धिं विधाय विधिवदाचम्य शुद्धो भूत्वाऽऽत्मेज्यान आत्मानमीजान आत्मयजनं कुर्वन्नुपासक इति यावत् । प्राणोऽग्निरित्यादिवक्ष्यमाणाभ्यां मन्त्रा. भ्यामात्मानमभिध्यायेत् । मन्त्रद्वयं पठति
प्राणोऽग्निः परमात्मा वै पञ्चवायुः समा
__श्रितः। स प्रीतः प्रीणातु विश्वं विश्वभुक् । - माणोऽमिः परमात्मेत्यादिना । पञ्चवायुः प्राणापानादिपञ्चवायुरूपः प्राणः प्रणेता शरीरेन्द्रियव्यापारयिता यः स परमात्मा वै परमात्मैवाग्निरन्नस्यात्ता जाठरो देहं समाश्रित इति पूर्वार्धयोजना । यद्वा परमात्मैव देहं समाश्रितः सन्पश्चवायुः प्राणोऽग्निश्च नान्य इति योजना।
"अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्" इति भगवत्स्मरणात् ।स परमात्माऽत्ता प्रीतस्तृप्तः सन्विश्वं सर्वमेव भोक्तवर्ग प्रीणातु प्रीणयतुं यतः स विश्वभुग्विश्वं भुनक्ति पालयतीति विश्वभुगिति प्रथममन्त्रार्थः ।
विश्वोऽसि वैश्वानरोऽसि विश्वं त्वया धार्यते जायमानम् । विशन्तु त्वामाहुतयश्च सर्वाः प्रजास्तत्र यत्र विश्वामृतोऽसीति । हे प्राणान्यात्मंस्त्वं विश्वोऽसि सर्वोऽसि वैश्वानरो विश्वनरनयनादीश्वरस्त्वमसीत्यर्थः। कुतो विश्वात्मत्वं विश्वनियन्तृत्वं चेत्यत आह-विश्वं जायमानं त्वया धार्यते त्वमेव खात्मनो विश्वमुत्पाद्य पालयसीत्यर्थः । सर्वा आहुतय आ समन्ताड्यन्त इत्याहुतयो हवींषि सर्वाणि त्वां विशन्तु त्वय्याहिता भवन्तु । किंच तत्र सर्वाः प्रजा यत्र त्वं विश्वामृतोऽसि विश्वममृतयसि जीवयसीति विश्वामृतस्त्वं यत्र तत्रैव सर्वाः प्रजास्त्वज्जी. वना इत्यर्थः । इतिशब्दो मन्त्रसमाप्तिद्योतनार्थः । इदानीमेवंविधं विद्वद्भोजनं फलवचनेन प्रशंसति
एवं न विधिना खल्वनेनात्ताऽनत्वं पुनरुपैति ॥ ९ ॥ एवं न विधिना पुनरुपैतीति । एवमुक्तप्रकारेणानेन विधिनाऽत्ता विद्वान्पुनरनत्वं न खलूपैतीत्यन्वयः । स्वयं सर्वस्यात्ता भवति नान्येनाद्यत इत्यर्थः ॥ ९ ॥
पुनरस्यैव विदुषश्चिन्तनीयान्तरं विशेषमाख्यातुमारभते
१ क. तु तर्पयतु य ।
For Private And Personal