SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [६ षष्ठः प्रपाठकः] मैयुपनिषत् । अथापरं वेदितव्यमुत्तरो विकारोऽस्याऽऽत्मय ज्ञस्य यथाऽनमन्नादश्चेत्यस्योपव्याख्यानम् । अथापरं० व्याख्यानमिति । अथेत्यर्थान्तरोपक्रमार्थः । अपरं पूर्वोक्ताकर्भमन्त्ररू. पादन्यद्वेदितव्यं चिन्तयितव्यमस्तीत्यर्थः । किं तदित्युच्यते । अस्याऽऽत्मयज्ञस्याऽऽत्मयजनरूपस्य भोजनस्य संबन्ध्युत्तरो विकारो विकरणं श्रेष्ठं विभजनम् । कोऽसौ यथाऽनमन्नादश्चादनीयमत्ता चेति । विभजनं कथमित्यत आह-तस्योपव्याख्यानमिति । तस्योत्तरविकारस्य स्पष्टव्याख्यानं क्रियत इति शेषः । वक्ष्यमाणविभागेनान्नमन्नादं चाऽऽत्मानं चिन्तयेदिति तात्पर्यार्थः । तत्र किमन्नं किमन्नादमित्येतत्तावत्स्वरूपतो निर्दिशति पुरुषश्वेता प्रधानान्तःस्थः स एव भोक्ता प्राकृतमन्नं भुत इति । पुरुषश्वेता० भुङ्क्त इतीति । प्रधानं प्रकृति गबीनमव्याकृतादिशब्दवाच्यं तस्यान्तर्मध्ये तत्सत्ताप्रदत्वेन स्थितो यश्वेता चेतनः पुरुषः स एव भोक्ता प्राकृतं प्रकृतिका. यमन्नं भुङ्क्त इत्यर्थात्प्रकृतितद्विकारावन्नमित्यन्नान्नादस्वरूपमुक्तमित्यर्थः । अर्थादुक्तमन्चस्वरूपं विभजते तस्यायं भूतात्मा सन्नमस्य कर्ता प्रधानः । तस्यायं भूतात्मा० कर्ता प्रधान इति । तस्य पूर्वोक्तस्य भोक्तुरयं भूतात्मा साभासः कार्यकारणसंघातरूपोऽन्नं भोज्यं हि प्रसिद्धमस्य भूतात्मनः कर्ता प्रधानः पूर्वोक्तः सोऽपि भोज्य इत्यर्थः । उक्तार्थसारमुपसंहारव्याजेनाऽऽह तस्मात्रिगुणं भोज्यं भोक्ता पुरुषोऽन्तःस्थः। तस्मात्रिगुणं० पुरुषोऽन्तःस्थ इति । त्रिगुणं प्रधानतत्कार्यरूपं भोज्यं भोक्ता पुरुषः प्रधानान्तःस्थः सर्वत्रेत्यर्थः । उक्तव्यवस्थायां प्रमाणमाह अत्र दृष्टं नाम प्रत्ययम् । अत्र दृष्ट० प्रत्ययमिति । दृष्टं दर्शनं प्रत्यक्षं नाम प्रसिद्धं प्रत्ययं प्रमाणमत्र विद्यत इति शेषः । उक्तमर्थमुदाहरणेन बुद्धिमारोहयति यस्मादीजसंभवा हि पशवस्तस्माद्रीजं भोज्यमनेनैव प्रधानस्य भोज्यत्वं व्याख्यातम् । १ क. 'न्तनीयमस्येत्य' । २ ग, भुक्ता । ३ ग. र्यकर। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy