________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४४८ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] तिकरं यजमानं करोति तदात्मसात्करोतीत्यर्थः । अथवाऽऽत्मविदे पूर्वोपासकः फलावस्थ आत्मवित्तस्मा आत्मविदे यजमानस्यावदानं करोतीति संबन्धः । यजमानं तस्मै समर्पयतीत्यर्थः । अथानन्तरमात्मविद्यजमानमुक्षिप्य ब्रह्मणे समष्टिसूत्रात्मने कार्यावस्थाय प्रायच्छत्प्रदत्तवान् । तत्र ब्रह्मणि स्थितो यजमान आनन्दी मोदी सामान्यतो विशेषतश्च यथासंकल्पमानन्दवान्भवतीत्यर्थः । अस्या ब्रह्मप्राप्तेर्गत्यायत्तत्वान्नात्र ब्रह्म शब्दः परब्रह्मविषयः ‘कार्य बादरिरस्य गत्युपपत्तेः' (ब्र० सू० अ० ४ पा० ३ सू० ७) इति न्यायात् ॥ ३३ ॥ पुनः प्रकारान्तरेण गार्हपत्याद्यग्निविषये संपाद्यविशेषमुपदिशन्नुपासनान्तरमाह
पृथिवी गार्हपत्योऽन्तरिक्षं दक्षिणाग्निौराहवनीयस्तत
एव पवमानपावकशुचय आविष्कृतमेतेनास्य यज्ञम् । पृथिवी विचिनोतीति । गार्हपत्यादिप्वग्निषु यथानिर्देशं पृथिव्यादिदृष्टिविधीयते। तत एवेति त एवेत्येतत् । पवमानपावकशुचयोऽग्निविशेषा ये प्रसिद्धास्त एत एव गार्हपत्यः पवमानो दक्षिणाग्निः पावक आहवनीयः शुचिरिति भेदः । अस्य गार्हपत्यादिसंघातस्य संबन्धि यज्ञं यजमानमेतेन पवमानादिदेवतासंघातेनाऽऽविष्कृतं प्रवर्तितमित्यर्थः । आधानेनाग्निषु संस्कृतेषु प्रथमं पवमानादयो हीष्टाः सन्तोऽग्नीनामत्तरकत्वङ्गतां संपादयन्ति तस्मात्पवमानादिरूपा एते ध्येया इत्यभिप्रायः । तथा जाठरोऽपि योऽग्निः सोऽपि पवमानादिसंघात एवेति ध्येयत्वमभिप्रेत्याऽऽह
यतः पवमानपावकशुचिसंघातो हि जाठरस्तस्मा
दनिर्यष्टव्यश्वेतव्यः स्तोतव्योऽभिध्यातव्यः । [यतः] पवमानपावकेति । यस्मादेवमध्यात्ममधिभूतमधिदैवमधियज्ञं चाग्निराहवनीयादिरूपस्तस्मादग्निर्यष्टव्यः पयआदिभिर्ह विभिः । चेतव्य इष्टकाभिरधियज्ञमध्यात्मं च यथाशास्त्रम् । स्तोतव्य उपस्थानादिमन्त्रैः । अभिध्यातव्य आभिमुख्येन प्रत्यगात्मतया ध्यातव्य इत्यभिप्रशंसया तन्निष्ठताकर्तव्यतोपदिष्टा । इदानी होमकालेऽग्नौ चिन्तनीयं मन्त्रेणोपदेष्टुं तत्प्रसञ्जयति
यजमानो हविहीत्वा देवताभिध्यानमिच्छति । यजमानो हविर्गृहीत्वेति । इच्छतीच्छेत्कुर्वीतेत्यर्थः ।
हिरण्यवर्णः शकुनो हृयादित्ये प्रतिष्ठितः ।
मद्गुहंसस्तेजोषः सोऽस्मिन्नग्नौ यजामहे ॥ हिरण्यवर्ण इति मन्त्रः । हिरण्यवत्प्रकाशमानः शकुनः पक्षी पक्षीव नीडस्थो नीडा१ क. साक्षात्क' । २ ग. य चाऽऽत्म । ३ क. 'त् । ३३ । गाईपत्यादिष्व' । ४ क. तेवप्र' ।
For Private And Personal