________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जाबालोपनिषत् ।
२३७ स्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति तस्मादविमुक्तमेव निषेवेताविमुक्तं न विमुञ्चदेवमेवैतद्याज्ञवल्क्यः ।
इति प्रथमः खण्डः ॥१॥ अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त
ना०दी० कारणं ब्रह्मणो यज्ञस्य सदनं सर्वेषां भूतानां दृष्टादृष्टप्राप्तिकारणं तथा तद्विशेषणद्वयविशिष्टमुक्तं कुरुक्षेत्रम् । किमिति शेषः ॥ इति प्रथमः खण्डः ॥ १ ॥
नामतो देशे ज्ञातेऽपि लिङ्गतोऽपि ज्ञानार्थमात्मोपासनप्रकारं पृच्छत्यत्रिरित्याहअथ हैनमत्रिरिति । अत्र हि बृहदारण्यक इव ऋषिसंघः प्रष्टा याज्ञवल्क्यः समाधाता जनकः सभ्यः परंतु नात्र जल्पः किंतु वाद इति ज्ञेयम् । अनन्ताव्यक्त. विशेषणे दुर्बोधत्वख्यापनाय । कथमित्यधिकरणप्रश्नः । इतरो विदिताभिप्राय आह
शं०दी०सदाशिवो वामनो वा। तारकं संसारसमुद्रस्य तरणे कारणम् । ब्रह्म सत्यज्ञानादिलक्षणम् । व्याचष्टे कथयति तत्त्वमस्यादिनोक्तं मरणसमये स्मारयति । अविमुक्तश्वेत्तदानीमेवोपदिशति । येनाहं ब्रह्मास्मीत्युपदेशेन । असौ रुद्रः शिवो जीवः। अमूत्यमृतो भूत्वा कर्ता भोक्ताऽस्मीत्यभिमानेन मृतो ब्रह्माहमस्मीत्यभिमानेनामृती भूत्वाऽनन्तरमेव । मोक्षी भवति, अविद्यादशायाममोक्षो ब्रह्मज्ञानेनाविद्यापगमनान्मोक्षी भवति । स्वेन स्वयंज्योतिःस्वरूपेणाऽऽनन्दात्मनाऽवतिष्ठत इत्यर्थः । पूर्वस्य हेर्यस्मादयस्यात्रान्वयः । तस्माद्ब्रह्मज्ञानोदयात्प्रागविमुक्तमेव सोपाधिकमेव निषेवेत नितरां सेवेत विजातीयप्रत्ययशून्यं सजातीयप्रत्ययप्रवाहेण सेवेत नितरां साक्षात्कुर्यात् । यावब्रह्मज्ञानोत्पादमविमुक्तं सोपाधिकमीश्वरं स्वस्योपास्यं न मुञ्चन्न कदाचिदपि परित्यजेत् । एवं सुरगुरुणा याज्ञवल्क्यस्य बुद्धिपरीक्षार्थं स्वस्य बुद्धिसिद्ध्यर्थं च पृष्टेन याज्ञवल्क्येनोक्तमङ्गीचकार बृहस्पतिः । एवमेव सोपाधिकमेवाविमुक्तं कुरुक्षेत्रं देवयजनं ब्रह्मसदनं च भाव(वि)ज्ञानवतोऽवस्थानस्थलं च तदेव तज्ज्ञानाच्च निर्गुणात्मज्ञानमरणकालादुपासनं चाऽऽमरणं न परित्याज्यमिति । इदानीं श्रुतिराह-एतदविमुक्तं कुरुक्षे. त्रमित्यादि। याज्ञवल्क्यो यज्ञवल्कस्यापत्यं योगीश्वरः । आह बृहस्पतय इति शेषः ।। इति प्रथमः खण्डः ॥ १ ॥ - अथ हैनमत्रिर्ब्रह्मपुत्रः पप्रच्छ याज्ञवल्क्यम् । यस्तारकं ब्रह्मेत्युक्तः । एषोऽस्मबुद्धेः साक्षी । अनन्तो देशादिपरिच्छेदशून्यः । अव्यक्तः, व्यक्तो मूर्तवत्स्पष्टः । न
१ ड. 'क्तं वै न । २ क. इ. वैष भगवनिति याज्ञ।।
For Private And Personal