________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२ द्वितीयः खण्डः] कौषीतक्युपनिषत् ।
११४-६ परपर्यायश्रद्धातः संजातात्सोमप्रकृतिविकाररूपाद्वा पित्र्यवतः पितृमतः पितृलोकखरूपादित्यर्थः । तत् , उक्तं रेतः । मा मामप्स्वरूपं मयाऽनुशयिना सहितमित्यर्थः । पुंसि रेतःसिचि कर्तरि ग्राम्यधर्मानुष्ठातर्येरयध्वं समन्तान्नानाङ्गेषु वर्तमानमेकत्र हृदयप्रदेशे प्रेरयत प्रेरणं कुरुतेत्यर्थः । यद्यप्यत्र कर्ता कोऽपि न प्रतीयते प्रेरणे तथाऽ. प्यर्थलाभात्पञ्चाग्निविद्यागता देवा एवावगन्तव्याः ।
पुंसा क; मातरिमा निषिक्त स जाय उपजायमानो द्वादशत्रयोदेश उपमासो द्वादशत्रयोदशेन पित्राऽऽसं
तद्विदे प्रतितद्विदेऽहं तन्म ऋतवो अमर्त्यव आभरध्वम् । पुंसा रेतःसिचा निमित्तभूतेन क; ग्राम्यधर्मानुष्ठात्रा मातरि पञ्चमाग्निरूपायां योषिति मा मां रेतसा सहितमनुशयिनं निषिक्त सेचितवन्तो देवाः स योषिति रेतो. रूपेण सिक्तोऽनुशयीह जाये जनन आविर्भावनिमित्तमित्यर्थः । उपजायमानो रेतःसेकमनु खं कर्मसमीपे शरीरं गृह्णानो द्वादशत्रयोदशो द्वादशसंख्यया विशिष्टः स्वभावतः कदाचित्रयोदशसंख्यया विशिष्टो द्वादशत्रयोदशः । उपमासो मासानां समीपे वर्तनं यस्य सोऽयमुपमासः संवत्सरः । संवत्सरकालोपलक्षितजीवनत्वादनुशय्यपि द्वादशत्रयोदश उपमास इत्यविरुद्धम् । द्वादशत्रयोदशेनोक्तरीत्या द्वादशत्रयोदशमासात्मकसंवत्सरोपलक्षितेन पित्रा रेतःसिचा जनकेनाऽऽसं तादात्म्यं गतोऽभूवम् । रेतःसेकात्प्राक्तद्विदे तस्य ब्रह्मणो ज्ञानार्थं सति भाग्ययोगे वैपरीत्ये तु प्रतितद्विदे तवेदनस्य प्रतिकूलज्ञानार्थमहं स्वर्गाष्टोऽनुशयी शास्त्रदृष्टिः । तत्तत्रैवं स्थिते तस्माद्वा मे मह्यं मदर्थमित्यर्थः । ऋतव ऋतूननेककालमाब्रह्मसाक्षात्कारं जीवनमित्यर्थः । अमर्त्यवेऽमाय ब्रह्मज्ञानपरिपूर्तये । आँभरध्वम् , हे देवाः समन्ताद्धारयध्वम् ।
तेन सत्येन तेन तपसा ऋतुरस्म्यातवोऽस्मि
कोऽस्मि त्वमस्मीति तमतिसृजते ॥२॥ तेन विचक्षणादित्यादिनोक्तेन सत्येन यथार्थवचनेन तेन चन्द्रनिवासमारभ्य योनिनिर्गमनान्तेन तपसा क्लेशेन । ऋतुरुक्तरीत्या संवत्सराद्यात्मको मर्त्य इत्यर्थः । अस्मि भवामि । आर्तव ऋतुजः शुक्रशोणितशरीरात्मक इत्यर्थः । अस्मि भवामि । एवं ब्रुवाणं चेच्छिरःकम्पहस्तविधूननादिना निवारयसि तर्हि कथय कः प्रश्ने कार्यकारणविलक्षणः को नामाहमस्मि भवामि । एवमुक्ते वक्ष्यमाणाध्यायद्वयोक्त भात्मन्युप
१क. सिषिक्त । घ. शिषिक्त । च. निषिञ्च । २ घ. च. दशोप । च. दशो मा। ३ च. 'देऽहं प्र । ४ घ. आरभव । ५ घ. शिषिक्त । च. निषिञ्च । च. सिषिक्त । ६ घ. आरभव। ७ च. कोऽसि । ८ स्मि कोऽसि त्वं । इति पाठः ।
For Private And Personal