________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-५
शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्याये--
___यथाकर्म यथाविद्यम्। स वृष्टिरूपेणाऽऽगतो भूलोकमनुशयी यदि कपूयचरणस्तदा दक्षिणोत्तरमार्गाष्ट इहास्मिल्लौके कीटो वा कीटो वज्रसारसमानोऽल्पकायो जीवविशेषः । वाशब्दात्पिपीलिकादिः । पतङ्गो वा पतङ्गो दीपतेजोविरोधी क्षुद्रो जीवः । वाशब्दात्खद्योतादिः । शकुनिर्वा शकुनिः पक्षी। वाशब्दाद्वानरादिः । शार्दूलो वा शार्दूलो व्याघ्रः । वाशब्दासूकरादिः। सिंहो वा सिंहो गनघातको जीवः । वाशब्दात्सरभादिः। मत्स्यो वा मत्स्यो मीनः । वाशब्दान्मकरादिः । परश्वा वा परश्वा दन्दशूकविशेषः। वाशब्दावृश्चिकादिः। यदा कपूयरमणीयोभयचरणस्तदा पुरुषो वा पुरुषो नरः । वाशब्दानारी नपुंसकं च। पुरुषस्यापि रमणीयचरणबाहुल्ये ब्राह्मणत्वादिकमवगन्तव्यम् । एवं शुभाशुभचरणमभिधाय पुनः प्रकृतं कपूयचरणं संक्षेपेणाऽऽह-अन्यो वोक्तेभ्योऽन्यो दुःखभागी जङ्गमः । वाशब्दात्स्थावरः । एतेषु पूर्वोक्तेषु कीटादिषु स्थानेषु पूर्वोक्तेषु देहेषु । अनुशयवान्प्रत्याजायते स्वर्गात्प्रत्यागत्य समन्तादुत्पद्यत इत्यर्थः । उत्पत्ती निमित्तमाह-यथाकर्म यादृशं शुभमशुभं व्यामिश्रं वा कर्म यथाविधं यादृशी शास्त्रीयाऽशास्त्रीया व्यामिश्रा वा विद्या विद्याकर्मानुसारेण शुभमशुभं व्यामिश्रं च शरीरं भवतीत्यर्थः ॥
एवं कर्मणां गतिं स्वर्गनरकोभयात्मिकां वैराग्यार्थमुपदिश्य गुरुशिष्ययोः करणीयं विवक्षुः प्रथमतो गुरोः करणीयमाह: तमागतं पृच्छति कोऽसीति तं प्रतिब्याद्विचक्षणादृतवो रेत ' आभृतं पश्चदशात्प्रसूतात्पित्र्यवतस्तन्मा पुंसि कर्तर्येरयध्वम् ।
तं नरकादिव स्वर्गादपि विरक्तं विज्ञातनरकस्वर्गगति त्रिविधतापसंतप्तमानसममानित्वादिगुणं शिष्यमागतं शुभाशुभाभ्यां कर्मभ्यां स्वर्गालोकं प्राप्यात्युत्कटेन पुण्येन केनचिदात्मानं प्रत्यागतं पृच्छति करुणारसपूर्णहृदयो वेदान्तार्थयाथात्म्यविद्गुरुलक्षणसंपन्नो गुरुः प्रश्नं करोति पृच्छेदित्यर्थः । गुरोः प्रश्नमाह-कः प्रश्ने । शरीरेन्द्रियादिरूप आहोस्वित्तद्विलक्षणोऽसि भवसि । इत्यनेन प्रकारेण पृच्छतीत्यन्वयः । तमेवं पृच्छन्तं स्वगुरुं शिष्यो गुरुप्रश्नानन्तरं प्रतिब्रूयात्प्रत्युत्तरं वदेत् । शिष्यो देहादिसंघातमात्मानमुररीकृत्याऽऽह-विचक्षणाबहुविधभोगदानकुशलात्सूर्यसुषुम्नानाडीरूपाचन्द्रमस ऋतव ऋतोर्वसन्ताधर्तुस्वरूपान्न हि चन्द्रमसमन्तरेण रेतः श्रद्धासोमवृष्ट्यन्नपरिणामरूपं शुक्रमाभृतं रेतःसिक्पुरुषाग्नौ देवैरन्नाहुतिप्रक्षेपेण स्थापितं पञ्चदशात्पञ्चदशकलात्मकाच्छुक्लकृष्णपक्षहेतोरित्यर्थः । प्रसूतात्सायंप्रातरग्निहोत्राहुतिद्वयापूर्वा
१ च. संहत । २ घ. "क्लप'।
For Private And Personal