________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालोत्तरतापनीयोपनिषत् ।
२१९ त्राणि । भूतानि पृथिव्यप्तेजोवाय्वाकाशसंज्ञानि । तैभूतैरावृतं वेष्टितम् । अक्षरं पराक्षरमोंकारः।
अक्षरोऽहम् । अतस्तस्य किं पारमार्थिक रूपमत आह-अक्षरोऽहमिति ।
ओंकारोऽहम् । किमकारादिरक्षरो नेत्याह-ओंकारोऽहमिति । स तु नैयायिकानामिवोच्चारितप्रध्वंसीत्याशङ्कय तस्याव्ययत्वमाह
अजरोऽभयोऽमृतो ब्रह्माभयं हि वै स मुक्तोऽहमस्म्यक्षरोऽहमस्मि । अजर इत्यादि । स ओंकारोऽजरादिरूपः । अजरादिरूपब्रह्मप्रतीकं तद्वाचकश्च । तथाच 'वाचा विरूपनित्यया' इति लिङ्गाद्वाचकस्य नित्यत्वमुचितम् 'सदृशं त्रिषु लिङ्गेषु' इति श्रुत्या प्रणवस्याव्ययत्वप्रतिपादनाञ्च । अहं नारायणोऽनो जातोऽस्मि । तथाऽक्षर ओंकारोऽस्मि । मोण वास्तवं रूपमाह
ससामानं 'विश्वरूपं प्रकाश व्यापकं तथा ।
एकमेवाद्वयं ब्रह्म मायया तु चतुष्टयम् ॥ सत्तेति । चतुर्भिर्विशेषणैः कथमेक इत्यस्योत्तरभित्यत आह-मायया तु चतुटयमिति ।
एकमक्षरमनेकाक्षरं कथमिति प्रश्ने संधिविभागेनानेकत्वं संभवतीत्युत्तरिते केषां संधिः किमात्मकश्च को वर्ण इत्याशङ्क्योत्तरमाह
रोहिणीतनयो रामो अकाराक्षरसंभवः । तेजसात्मकः प्रद्युम्न उकाराक्षरसंभवः ॥ पाज्ञात्मकोऽनिरुद्धो वै मकाराक्षरसंभवः।
अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ।। रोहिणीति । अकारेति । 'प्रकृत्याऽन्तःपादमव्यपरे' इत्येकादेशाभावः । रामो विश्व इति ज्ञेयम् । तैनसः स्वापनस्तदात्मकः । प्राज्ञः सुषुप्त्यभिमानी । अर्धमात्रात्मकोऽव्यक्तः स च तुरीय इति ज्ञेयम् । रुक्मिण्या मूलप्रकृतेः कृष्णाद्ब्रह्मणोऽनतिरेकमाह
कृष्णात्मिका जगत्की मूलप्रकृतिरुक्मिणी ॥ कृष्णेति । मूलप्रकृती रुक्मिणीत्युद्देश्यविधेयभावेऽपि गमकत्वात्समासः ।
१. ग. चित्त्वरूपं ।
For Private And Personal