SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२०. नारायणविरचितदीपिकासमेतारुक्मिण्याः प्रकृतित्व उपपत्तिमाह ग्रजस्त्रीजनसंभूतश्रुतिभ्यो ब्रह्मसंगत प्रणवेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥ बजेति । व्रजस्त्रीजनत्वेन संभूता याः श्रुतयस्ताभ्यस्तदपेक्षया ब्रह्म कृष्णस्तं संगतो यः प्रणवस्तेन रुक्मिण्याः प्रकृतित्वं ब्रह्मवादिनो वेदविदो वदन्ति । ब्रह्म कृष्णो गोप्यो वेदर्चस्ता दूरस्थाः कृष्णं स्तुवन्ति प्रणवो रुक्मिणी च ब्रह्मणा कृष्णेन साक्षात्संबद्धौ प्रणवश्च जगत्प्रकृतिस्तत्समानयोगक्षेमतया रुक्मिण्यपि प्रकृतिरित्यर्थः । श्लोकार्धे यत्यभावश्चिन्त्यः । तस्मादोंकारसंभूतो गोपालो विश्वसंस्थितिः ॥ क्लीमोंकारं च एकत्वं पठ्यते ब्रह्मवादिभिः । मधुरायां विशेषेण मां ध्यायन्मोक्षमभुते ॥ तस्मादित्युपसंहारः । ओंकारसंभूतो गोपालः। ओंकार एव चतुरवयवश्चतुर्धा संभूतः प्रकटीभूतो गोपालः कृष्णो विश्वेषां संस्थितिः स्वरूपेण लोकसंस्थाहेतुः । क्लीमोंकारं क्लींकारमोंकारं च प्रकृत्येति शेषः । प्रस्तुत्यैकत्वं पठ्यते । अर्थान्तरे द्वयस्यैव । विशेषेणेति । वचनादन्यत्रापि ध्यायतो मोक्षो भवति । कीदृशी पूनाऽस्येति प्रश्नस्योत्तरार्थमन्तांगमाह अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् । दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् । श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभ प्रभया युतम् । अष्टपत्रमिति । हृत्पद्मं वर्तते तत्र संस्थितं चरणद्वयं ध्यायेदित्यग्रेतनेनान्वयः । हृत्स्थं कौस्तुभं प्रभया युतं श्रीवत्सलाञ्छनं ध्यायेत् । एतद्ध्यवयवध्यानम् ॥ चतुर्भुजं शङ्खचक्रशाङ्गपद्मगदान्वितम् । सुकेयूरान्वितं बाहुं कण्ठं मालासुशोभितम् ॥ घुमकिरीटमभयं स्फुरन्मकरकुण्डलम् ॥ हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ॥ ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ॥ चतुर्भुजमिति समुदायध्यानम् । बाहुं कण्ठं च ध्यायेदित्यवयवध्यानम् । घुमदिति समुदायध्यानम् । हिरण्मयं तप्तहाटकसंनिभमिदमात्मध्यानम् । आत्मा च सूर्यमण्डला. धिष्ठाता पुरुषः स च 'हिरण्यश्मश्रुहिरण्यकेश आ प्रणखात्सर्व एव सुवर्णः' इत्युदित. १ ग. "म् । शङ्खध्व' । २ ग. स्तुभालंकृतं बुधः । च । ३ ख. °ण्डले । हि' । ४ ग. 'रं रुचा।म। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy