________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१८
नारायणविरचितदीपिकासमेतामधुरानिवासाधिकारिणमाह
तद्धर्मगतिहीना ये तस्यां मयि परायणाः।
कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ।। तद्धर्मेति । तद्धर्मेण विष्णुप्रोक्तेन धर्मेण या गतिः स्वर्गो वाऽपवर्गो वा तद्धीनास्तद्रहिता ये स्वर्गिणां मुक्तानां चाधिकाराभावात्तस्यां मधुरायां वसन्तो ये मयि परायणा अन्यायिनां तीर्थवासे दोषातिशयात् । बहिर्मुखानां निवासे प्रत्युत पापसंभ. वात् । ये च कलिना युगेन ग्रसिताः । ग्रसितस्तुभितस्तभितोत्तभितेति सूत्रेणेनिपातनान्न्याय्यम् । अनुत्पन्नज्ञानानां विष्णुपराणां पुरुषार्थसिद्धये वासेऽधिकार इत्यर्थः । भक्तानहं त्वरितमनुगृह्णामीत्यभिप्रायेणाऽऽह
यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ।
यथा श्रियाऽभियुक्तोऽहं तथा भक्तो मम प्रियः ॥ १६ ॥ यथा त्वमिति । पुत्रैर्नारदादिभिः सह यथा त्वमभियुक्तो ममत्वाभिमानसहितः । तव यथा नारदादिषु प्रीतिरित्यर्थः । गणैः सह रुद्रो यथाऽभियुक्तः । यथा श्रिया लक्ष्म्याऽहमभियुक्तः प्रीतिमांस्तथा भक्तोऽनन्यगति मम प्रियो बल्लभः । तत्र महान्ममाभियोग इत्यर्थः । अथवा यथा त्वं सह पुत्रैर्मम प्रियः । रुद्रो गणैः सह यथा मम प्रियः । यथा च श्रियाऽहमभियुक्तः प्रीतस्तथैव भक्तो मम प्रिय इत्यर्थः ॥ १६ ॥
___ स होवाचाजयोनिश्चतुभिर्देवैः कथमेको देवः स्यात् । चतुभिर्देवैरिति । उत्तरसंख्यायाः पूर्वसंख्याव्यपदेशनिवर्तकत्वान्न हि त्रिपुत्रो द्विपुत्रो भवति । प्रश्नान्तरमाह
एकमक्षरं यद्विश्रुतं ह्यनेकाक्षरं कथं भूतं स होवाच तं हि वै । एकामिति । एकमक्षरमोंकारोऽनेकाक्षरमकारोकारमकारार्धमात्रात्मकं कथं भूतं केन प्रकारेण संपन्नम् । अथ वैकमक्षरं ब्रह्म कथमनेकं ब्रह्मविष्णुरुद्रादिभेदेन संपन्नमित्यर्थः । स नारायण उवाच । ह प्रसिद्धौ । तमन्जयोनिम् । हि वै निश्चितम् । एकस्याप्यनेकत्वमुपाधिभेदेन संभावयितुमाह
पूर्व धेकमेवाद्वितीयं ब्रह्माऽऽसीत्तस्मादव्यक्तं व्यक्तमेवाक्षरं तस्मादक्षरान्महन्महतो वा अहंकारस्तस्मादेवाइंकारा
त्पञ्च तन्मात्राणि तेभ्यो भूतानि तैराकृतमक्षरं भवति । पूर्व हीति । तस्माद्ब्रह्मणोऽव्यक्तं लीनं सयक्तमेव प्रकटमेवाक्षरं शक्त्याख्यमभूत् । महदव्याकृतम् । अहंकारोऽभिमानः । पञ्च तन्मात्राणि रूपरसगन्धस्पर्शशब्दतन्मा
For Private And Personal