________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४ चतुर्थः खण्डः] कौषीतक्युपनिषत् । ११४- १०
शतं फलहस्ताः शतमाञ्जनहस्ताः शतं माल्यहस्तास्तं ब्रह्मालंकारेणालंकुर्वन्ति स ब्रह्मालंकारेणालंकृतो ब्रह्म विद्वान्त्र
माभिमैति स आगच्छत्यारं हृदं तं मनसाऽत्यति । शतं शतसंख्याकाः फलहस्ताः शतं शतसंख्याका आञ्जनहस्ता विविधाभरणहस्ताः शतं शतसंख्याका माल्यहस्तास्तमनुतीर्णारहरं प्राप्तब्रह्मलोकं ब्रह्मालंकारेणालंकुर्वन्ति हिरण्यगर्भयोग्येन(ण) मण्डनेन मण्डयन्ति । स पर्यऋविद्यावित् । अप्सरोभिर्ब्रह्मालंकारेणालंकृतः, स्पष्टम् । ब्रह्म विद्वान्हरण्यगर्भज्ञानवान्नझैवाभिमैति हिरण्यगर्भरूपमेव सर्वतः प्राप्नोति न त्वन्यत् । ब्रह्मप्राप्तौ क्रममाहस प्राप्तब्रह्मलोकोऽप्सरोभिब्रह्मालंकारेणालंकृतस्ताभिः सभाजनैश्चाऽऽगच्छति । प्राप्नोति । आरं हृदमारनामानं हृदम् । तमारं हृदं मनसा नावाद्यनपेक्षः केवलेनान्तःकरनात्येति, अतीत्य गच्छति । युक्तं ह्येतत् । न ह्यारो हृदः कामक्रोधादिवृत्तिभेदः खातिक्रमणे मनोव्यतिरिक्तं साधनान्तरमपेक्षते ॥ ये हि ब्रह्मविद्याशून्यास्तेषामनर्थमाह
तमित्वा संपतिविदो मज्जन्ति स आगच्छति मुहूर्तान्येष्टिहास्तेऽस्मादपद्रवन्ति स आगच्छति विजरां नदी तां मनसैवात्येति । तमारं हृदमित्वा केनचित्कर्मणा प्राप्य संपतिविद आत्मनः प्रतिकूलं वैषयिक सुखं तत्सम्यक्त्वेनानुकूलत्वेन जानन्तीति संप्रतिविदोऽज्ञा इत्यर्थः । मज्जन्ति भिन्ननौका इव समुद्रे पान्था अपुनरुद्धारं मन्ना भवन्ति । सोऽतिक्रान्तारहद आग. च्छति प्राप्नोति । मुहूर्तान्येष्टिहान्येष्टिहेतिनामकान्मुहूर्तास्ते मुहूर्ताः कामक्रोधादिवृत्त्युत्पादका अस्मान्मनसाऽतिक्रान्तारादपद्रवन्ति, अपगच्छन्ति स्वप्राणपरीप्सवो हतहिरण्यकशिपोनृसिंहादिव विप्रचित्तिप्रभृतयः । स स्वदर्शनेनापद्रावितमुहूर्त आगच्छति प्राप्नोति । विजरां नदी विनरेतिनाम्नी नदी तां विजरां नदी मनसैव साधनान्तरनिरपेक्षेणान्तःकरणेनैव । अत्येत्यतीत्य गच्छत्येव न त्वारह्रदोत्तारवन्मुहूर्तादिद्रावणं किंचित्करोति ॥ ननु सुकृतमप्यस्ति सहायमस्य विनरोत्तार इत्यत आह
तत्सुकृतदुष्कृते धुनुते । तत्तत्र शरीरपरित्यागावसर उपास्यमानब्रह्मसाक्षात्कारावसरे वा सुकृतदुष्कृते पुण्यपापे धुनुतेऽश्व इव रोमाणि कम्पनेन सुकृतदुष्कृतयोः परिपाकज्ञानेन परित्यजति ।
१ क. फणहस्तास्तं । २ च. हस्ताः शतं वासोहस्ताः शतं चर्णहस्तास्तं । ३ घ. कृतस्ताभिः । ४ घ. 'नैश्च सह ब्रह्म विद्वान्त्र हा जानन्ब्रह्माभिप्रैति । (स्पटम्) । स उपासक आग ।
For Private And Personal