________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-९
शंकरानन्दविरचितदीपिकासमेता - [१ प्रथमाध्याये - पुष्पाण्यावयतौ वै च जगानि जगानि जगन्ति चतुर्विधानि भूतानि सलोकसंस्थानानि पुष्पाणि कुमुमानि वै प्रसिद्धानि पुष्पसमानधर्मत्वेन न केवलं पुष्पाणि जगानि किंत्वावयतौ च आ समन्तात्तन्तु संतानेन निष्पादितौ पटावप्याच्छादनपरिधानरूपौ । अनयोरपि भूतैः संकोच विकासादिसामान्यमवगन्तव्यम् । अम्बाश्वाम्वायवीश्वाप्सरसः, अम्बा जगज्जनन्यः श्रुतयः । अम्बायवो न विद्यतेऽम्बोऽभ्यधिकोऽयवश्च न्यूनो यासां ता अम्बायवा बुद्धयोऽम्बायवा एवाम्बायव्यः श्रुतिबुद्धयोऽप्सरसः साधारण्यो योषितः । चकारावुभयोरपि प्रत्येकमप्सरस्त्वयोगार्थौ ॥
अम्बया नद्यस्तमित्थंविदा गच्छति तं ब्रह्माऽऽहाभिधावत मम यशसा विजरी वा अयं नदीं प्रापन्न वा अयं जरयिष्यतीति || ३ ||
अम्बया नद्यः, अम्बमम्बकं लोचनं ब्रह्मज्ञानं यान्तीत्यम्य उपासनाः । नद्यो वारां प्रवाहधारिण्यः पुरायतनादिवासिलोकभोग्याः । तमुक्तं ब्रह्मलोकमारो हद इत्यादिनाऽम्बया नद्य इत्यन्तेन । इत्थंविदुक्तेन वक्ष्यमाणेन वा प्रकारेण पर्यङ्कस्थब्रह्मवित् । आ गच्छति समन्तात्प्राप्नोति । तममानवेन पुरुषेणाऽऽनीयमानमुद्दिश्य ब्रह्मा हिरण्यगर्भ आह ब्रूते स्वपरिचारकानप्सरसश्च । ब्रह्मोक्तिमाह – अभिधावत पर्यङ्कविद्याविदमभितः संमुखं धावत गच्छत । मम यशसा मदीयकीय ममाईं संभारं स्वीकृत्य मत्प्रतिपत्त्या पूजां कुरुतेत्यर्थः । ननु भवानजरोऽयं भवतो विपरीतः कथं भवतः पूजामर्हतीत्यत आह - विजरां जराहारिणीं सार्थनामधारिणीं वै प्रसिद्धामस्मदादीनामयं पर्यङ्कविद्याविन्नदीं सिन्धुं प्रापदवाप्तः । न वै नैव । अयं प्रातविजरो जरयिष्यति वयोहानिमवाप्स्यति । इत्यनेन प्रकारेणाऽऽहेत्यन्वयः ॥ ३ ॥
3
तं पञ्च शतान्यप्सरसां प्रतियन्ति शर्तें चूर्णहस्ताः शतं वासोहस्ताः एवं ब्रह्मण उक्त्यनन्तरमनेकब्रह्मसमास्यजनैः समं तं ब्रह्मलोकमागतं पर्यङ्कविद्याविदं पञ्च शतानि पञ्चसंख्याकानि शतानि । अप्सरसां रूपयौवनसंपन्नानां मनोरमाणां स्तनजघनभारवशीकृतमध्यदेशानां मदनमदमोमुह्यमानदिगन्तराणां साधारणस्त्रीणां प्रतियन्ति संमुखमागच्छन्ति तद्दर्शनलालसानाम् । संविभागेन संभारानाह-- शतं शतसंख्या कर्णहस्ता हरिद्रा केसरकुकुमचूर्णकराः । शतं शतसंख्याका वासोहस्ता विविधदुकूलकः ॥
१. वाचा । २ घ. या नं। ३ क. 'तिधावन्ति शतं ज्वालाहस्ताः शतमान हस्ताः श ं । ४ च. 'तं फ ं । ५ च. का माल्यहस्ता अनेकवर्णविचित्रगन्धपुष्पदामकराः शतं शतसंख्याका आञ्जनदस्ता अञ्जनोपयोगिद्रव्यमाञ्जनं कर्पूरकस्तूरीकङ्कोलकतैलादिकराः शतं शतसंख्याका चूर्णहस्ता हरिद्रा केसर कुङ्कुमचन्दनादिचूर्णकराः शतं शतसंख्याका वासोहस्ता विविधदुकूलादिकराः शतं शतसंख्याकाः फलहस्ता विविधाभरणहस्तास्तमनुत्तीर्णां ।
For Private And Personal