________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३ तृतीयः खण्डः] कौषीतक्युपनिषत् । रमिन्द्रलोकमिन्द्रदेवतां स प्राप्तेन्द्रसहायकस्ततः प्रजापतिलोकं प्रजापतिदेवतां विरा
पां स प्राप्तविराट्सहायकस्ततो ब्रह्मलोकं हिरण्यगर्भलोकममानवपुरुषैकगम्यम् । तं ब्रह्मलोकं वर्णयति-तस्यामानवपुरुषनयनेन प्राप्तस्य ह शास्त्रप्रसिद्धस्य वै ब्रह्मविद्भिः स्मर्यमाणस्यैतस्य प्रत्यक्षस्यैव प्रकृतत्वेन ब्रह्मलोकस्य हिरण्यगर्भनिवासस्य ॥
आरो हृदो मुहूर्ता श्येष्टिहा विजरा नदील्यो वृक्षः . सालज्यं संस्थानमपराजितमायतनमिन्द्रप्रजापती द्वारगोपौ । आरो हृदः प्रथमं ब्रह्मलोकप्रवेशे ब्रह्मलोकमार्गनिरोधकः समुद्रशतसमानगाम्भीर्योs. जमनीलनलोऽरिभिः कामक्रोधादिभिर्विरचितत्वेनाऽऽरेतिनामा ह्रदः । तस्येत्यादि वक्ष्यमाणेष्वप्यनुवर्तते । आरहृदस्य परपारे वर्तमाना मुहूर्ता घटिकाद्वयकालाभिमानिनो देवाः । तान्विशिनष्टि-येष्टिहोः । य इष्टिमिष्टं ब्रह्मलोकानुकूलमुपासनं कामक्रोधादि. प्रवृत्त्युत्पादनेन नन्तीति येष्टिहाः । विजरा नदी विगता जरा यस्या दर्शनादिना सेयमुपासनक्रियैव तन्नाम्नी नदी । इल्यो वृक्षः, इला पृथिवी तद्रूपत्वेनेल्येतिनामा तरुः । अयमन्यत्राश्वत्थः सोमवसन इत्याचक्षते । सालज्यं संस्थानं, सालवृक्षसमाना ज्या धनुषां गुणा इव वस्तु यत्रोपतीरं तत्सालज्यम् । अनेक सुरसेव्यमानारामवापीकूपतटाकसरिदादिविविधनलपरिपूर्णमित्यर्थः । संस्थानम् , अनेकजननिवासरूपं पत्तनमित्यर्थः । अपराजितमायतनं न केनचित्पराजितमनेकसूर्यसमानत्वेनेत्यपराजितं ब्रह्मणो निवासस्थलम् । हिरण्यगर्भस्य राजमन्दिरमित्यर्थः । तस्मिन्नपराजितनाम्न्यायतन इन्द्रप्रजापती स्तनयित्नुयज्ञत्वेनोपलक्षितौ वाय्वाकाशाविन्द्रप्रजापतिनामानौ द्वारगोपौ द्वाररक्षकौ द्वास्थावित्यर्थः ॥ विभुप्रमितं विचक्षणाऽऽसन्धमितौजाः पर्यः प्रिया च मानसी प्रतिरूपा च चाक्षुषी पुष्पाण्यावयतौ वै च जगान्यम्बाश्चाम्बायँवीश्चाप्सरसः । विभुप्रमितमत्यन्तमप्यधिकमहंकारस्वरूपमहमित्येव सामान्येन प्रमितं विभुप्रमितं ब्रह्मणः सभास्थानमेतन्नाम । विचक्षणाऽऽसन्दी विचक्षणा कुशला बुद्धिमहत्तत्त्वे. त्यादिशब्दाभिधेयाऽऽसन्दी सभा मध्यवेदिः । अमितौजाः पर्यङ्कः, अमितमपरिमितं प्राणसंवादादौ प्रसिद्धमोजो बलं यस्य सोऽमितीनाः प्राणः पर्यको ब्रह्मण आसनभूतो मञ्चकैः । प्रिया च मानसी मनसः कारणभूता प्रकृतिर्मनोगतालादकारिणी भार्या । चकारस्तस्या अलंकरणादिकमपि सैवेत्येतदर्थः । प्रतिरूपा च चाक्षुषी चक्षुष्प्रकृति. भूता तैनसी प्रतिरूपा प्रतिच्छाया। चकारः प्रतिरूपालंकरणादेरपि चाक्षुषीत्वसंग्रहार्थः।
* यष्टिहेति पाठः । 1च. हाः । या ब्रह्मप्राप्त्यामिष्टिरिष्टं । २ च. मसवन । ३ च. कशूर । ४ क. घ. 'यवाश्चा। ५ च.क: सिंहासनम् । प्रिं।
१५-१
For Private And Personal