________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६२
नारायणविरचितदीपिकासमेता
न्त्युभयोर्बीजतुल्यत्वान्नपुंसको भवति व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना भवन्त्यन्योन्यवायुपरिपीडितशुक्रद्वैध्याद्विधा तनूः स्याद्युग्माः प्रजायन्ते पञ्चात्मकः समर्थः पञ्चात्मिका चेतसा बुद्धिर्गन्धरसादिज्ञाना ध्यानात्क्षरमक्षरं मोक्षं चिन्तयतीति । पितुरिति । अनेन द्वयोनि कस्मादिति परिहृतम् । व्याकुलितमनसो भयादिविक्षिप्तचित्तान्निषेक्तुः । अन्योन्यस्य स्त्रीपुंसस्य वायुना परिपीडितं यच्छुकं तस्य द्वैविध्यातनूः शुक्रस्खरूपं द्विधा स्यात्ततो युग्माः प्रजायन्ते पञ्चात्मकः पञ्चभूतात्मकः पिण्डः समर्थश्चिन्तनादौ । पञ्चात्मिका शब्दादिविषया । चेतसाऽन्तःकरणेन । गन्धरसादिविषयं ज्ञानं यस्याः सा गन्धरसादिज्ञाना बुद्धिर्भवति । सा क्षरमनित्यमक्षरं नित्यं मोक्षं च चिन्तयति । इतिशब्दो गर्भनिष्पत्तिसमाप्तौ ।
Acharya Shri Kailashsagarsuri Gyanmandir
किं चिन्तयतीत्यत आह
काक्षरं ज्ञाdist प्रकृतयः पोडश विकाराः शरीरे तस्यैव देहिनाम् ।
तदेकाक्षरं ब्रह्म प्रणवं चिन्तयति । तज्ज्ञात्वा प्रकृतयोऽष्टौ विकाराः षोडश ज्ञायन्त इति शेषः । उपादानज्ञानात् ।
तदुक्तम् — “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः" इति ।
तत्र मुख्यव्यापाराभावेऽनश्नन्कथं वर्धत इत्यत आह—
अथ मात्रा शितपीत नाडीसूत्रगतेन प्राण आप्यायते ।
अथेति । मात्रा जनन्या । अशितपीतेत्यविभक्तिको निर्देशः । अशितपीतेनेत्यर्थः । बालकस्तु रतिसमये पुरुषासनवान्मातुः संमुखो वर्धते पितृप्रतिशरीरत्वात्तथा च तस्य नाभिसंबद्धा नाडी मातुर्हृदयेन संबध्यते सैव सूत्रं तद्गतेनान्नरसेन तस्य प्राण आप्यायतेऽत एव जातमात्रस्य शिरसि कर्णद्वयमध्यदेशे मातृहृदयास्थिचिह्नं लेखा दृश्यते सा मातुः संमुखत्वं व्यनक्ति ।
अथ नवमे मासि सर्वलक्षणसंपूर्णो भवति पूर्वजातीः स्मरति कृताकृतं च कर्म भवति शुभाशुभं च कर्म विन्दति ॥ ४ ॥
सर्वेति । सर्वैर्लक्षणैज्ञींनैर्मनुप्यत्वादिजातिव्यञ्जकैरवयवैः । अथवा सर्वेषां लक्षणानां ज्ञानकारणानामिन्द्रियाणां ज्ञानेन दर्शनश्रवणादिना सम्यक्पूर्णो भवति संपद्यते । पूर्वजातीः प्राक्तनजन्मानि । विन्दति लभते जानीत इत्यर्थः ॥ ४ ॥
१ क. ख. ग. डितानां शुक्ल द्वैधे स्त्रियो योन्या युग्माः | २ क श्चात्मकेन चेतसाऽधिगन्धनसश्च ज्ञानादयानादक्षरमोंकारं चिन्तयति । ३ क. ख. ग. "देतदेका ४ ख त्वा चाष्टौ । ५क. ग. थ नव ।
For Private And Personal