________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेतारितमात्रः स एष ह्यूर्ध्वमुत्क्रामयतीत्योंकारः ॥१॥
प्रणवः सर्वान्प्राणान्प्रणामयति नामयति चैतस्मात्मणवश्चतुर्धाऽवस्थित इति वेददेवयोनिर्धेयाश्चेति संधर्ता सर्वेभ्यो दुःखभयेभ्यः संतारयति तारणात्तानि सर्वाणीति विष्णुः सर्वाञ्जयति ब्रह्माऽवृहत्सर्वकारणानि संप्रतिष्ठाप्य ध्यानाद्विष्णुर्मनसि नादान्ते परमात्मनि स्थाप्य ध्येयमीशानं प्रध्यायन्तीशा वा सर्वमिदं प्रयु
क्तम् । ब्रह्मविष्णुरुद्रेन्द्राः संप्रसूयन्ते सर्वाणि चेन्द्रियाणि सहभूमित्यूप्रभावे । ऊर्ध्वान्प्राणान्कारयत्युच्चारयितुरित्योंकारः । इति योगिभिरवश्यं ध्येय इति भावः ॥ १ ॥
तस्य नामान्तरमाह । प्रणव इति । प्रणवशब्दनिमित्तमाह । सर्वानिति । प्रणामो नम्रतापादनं नामनं न्यग्भावापादनम् । चतुर्धा यतोऽवस्थितस्त तश्चतुर्णा वेदानां देवानां च योनिः । अनेन क्रमेण पूर्वत्रापि वेदाश्चत्वारो देवाश्चत्वार इति पाठेन भवितव्यम् । सांप्रदायिकैनिश्चयो विधेयः । किं तयानमिति यत्पृष्टं तदुत्तरं निगमयति । धेयाश्चेति । धाओ रूपम् । धातव्या धरणीयाः । पादादयो बुद्धया न त्यक्तव्या ध्यातव्या इत्यर्थः । धारणस्य फलमाह । संधर्तेति । संधर्तेषां पादादीनां धारयिता तारयत्याश्रितान्स्वस्य किं वक्तव्यम् । को ध्यातेति प्रश्नं ध्यातृब्रह्मविष्णुनिदर्शनेनोत्तरयति । तारणात्तानीति । तारणेनाऽऽश्रितानां दुःखभयापनयनेनात्तानि । अद भक्षणे निष्ठा । ग्रस्तान्यभिभूतानि दुःखभयानि सर्वाणीति हेतोर्विष्णुः स सर्वानत्ति क्षपयति दैत्यादीश्छान्दसो जग्ध्यभावः । अथवा तारणात्तारकत्वाद्धेतोस्तानि पादादीनि सर्वाणीति पूर्वोक्तप्रकारेण विष्णुातवानिति शेषः । ध्यानफलमाह । सर्वाञ्जयतीति । अथ ब्रह्माऽप्यबृहबृहत्त्वं गतवान् । कस्मात् । सर्वाणि कारणानि सर्वाणीन्द्रियाणि संप्रतिष्ठाप्य स्थिरीकृत्य ध्यानात् । विष्णुब्रह्मणोानकथनेनैतत्फलार्थी ध्यातेत्युक्तं भवति । कश्चिद्धयेय इति चतुर्थमुत्तरयति । विष्णुर्मनसीति । नादान्ते शक्तिद्वारा शान्तौ ब्रह्मणि प्रणवो हि पञ्चकूटात्मकोऽकारोकारमकारबिन्दुनादात्मकस्तत्र नादं परमात्मस्थाने स्थाप्याऽऽरोप्य ध्येयं ध्यानोचितमीशानं मनसि विष्णुः प्रध्यायन्ति प्रध्यायतीत्यर्थः । वचनव्यत्ययोऽन्येषामपीशस्य ध्येयत्वसूचनार्थः । नन्वन्यान्देवानपहायेशान एव किमिति ध्येयोऽत आह । ईशा वेति । वाशब्द एवार्थे । ईशैव सर्वमिदं प्रयुक्तं नान्येन । ननु भवतु सर्वं प्रयुक्तं न तु ब्रह्मादयोऽत आह । ब्रह्मेति । इन्द्रो मघवा । एते चत्वार ईशाः संप्रसूयन्ते जन्यन्ते सहभूतानि भूतसहितानीन्द्रियाणि । ईशा संप्रसूयन्ते ।
१ ग. "त्सर्वा कर । २ क. र्वकर' । ३ ख. नं ध्या' । ४ घ, भयोपरिनय । ५ ख. ङ, "न्ति ध्या ।
For Private And Personal