________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथर्वशिखोपनिषत् |
देवत्या चतुर्थी विद्युन्मती सर्ववर्णा पुरुषदेवत्या । स एष ह्यकारचतुष्पादश्चतुः शिराश्चतुर्थ्यर्धमात्रा स्थूलहस्वदीर्घष्ठतः । ओम् ओम् ओम् इति त्रिरुक्तश्चतुर्थः शान्तात्मा लुतप्रयोगे नमामि - त्यात्मज्योतिः सकृदावेर्तव्य ओं स एष सर्वान्प्राणान्सकृदुच्चा
1
शिव एव च। पञ्चधा पञ्चदेवत्यः प्रणवः" इति । कल्पभेदेन वा ब्रह्मादीनामुत्पत्तिक्रम - भेदः । अत एव संध्यायां ब्रह्मरुद्रविष्णव उपास्यन्ते । कैश्चिदन्यैस्तु ब्रह्मविष्णुरुद्राः प्रातर्मध्याह्नसायंकालेषूपास्यन्ते । कौथुमैस्तु रुद्रो मध्याह्न उपास्यः “ब्रह्मवादिनो वदन्ति यद्वस्तूनां प्रातः सवनं रुद्राणां माध्यंदिनं सवनमादित्यानां च विश्वेषां देवानां तृतीयसवनम्" इत्याम्नानाद्विष्णुरादित्यान्तर्भूतः । चत्वारः पादा अकारोकारमकारार्धमात्रा विश्वतैजसप्राज्ञतुरीयलक्षणा यस्य स चतुष्पादः । चत्वारि शिरांस्युत्तमाङ्गानि मुख्यस्थानीयान्यनयो यस्य स चतुः शिराः । अकारादीनां पूर्वपूर्वस्योत्तरोत्तरावगतिहेतुत्वात्पद्यतेऽनेनेति व्युत्पत्त्या पादत्वम् । तुरीयस्य तु पद्यते गम्यते य इति व्युत्पत्त्या पादत्वम् । यद्वाऽकारादीनां पादत्वं प्राथम्यात्सर्वधर्माश्रयत्वाच्च सर्वभारसहपादत्वम् । अग्नीनां मुखत्वं 'मुखादग्निरजायत' इति श्रुतेरग्नेः सर्वदेवमुखत्वादन्त्य निर्दिष्टत्वाच्च द्रष्टव्यम् | स्थूलरूपं त्रिधा विभक्तुं सूक्ष्मं पृथक्करोति । चतुर्थीति । चतुर्थ्यर्धमात्रा नादसंज्ञा लुप्तमकारः । स्थूलविभागमाह । स्थूलेति । यः स्थूलो वर्णकूटरूपः प्रणवः स ह्रस्वदीर्घप्लुतः । उद्देश्यविधेययोरपि विशेषणविशेष्यत्वमात्रविवक्षया समासः । ह्रस्वादीनां स्वरूपमभिनीय दर्शयति । ओमोमोमिति । प्रथम एकमात्र द्वितीयो द्विमात्रस्तृतीयस्त्रिमात्र इत्यर्थः । नन्वेवं ह्रस्वो नास्तीति कथं ह्रस्व ओंकारः । नैष दोषः । पार्षदश्रुतिरियं तत्र भवतां यथा राणायनीयानां "सुजाते ए अश्वसूनृते अध्वर्ये ते भद्विभिः सुतम्" इति व्याकरणसिद्धे प्रयोगे ह्रस्वो नास्तीति तस्यार्थः । इति त्रिरुक्त इत्यभिनीतस्योपसंहारः । चतुर्थः पादः क्व वर्ततेऽत आह । शान्तात्मा द्रुतप्रयोग इति । वर्तत इति शेषः । तत्रैवाभिव्यक्तत्वात् । न सममनुपमं रूपमिति हेतोरात्मज्योतिस्तत् । विरम्यमाणघण्टानादाद्युपमाऽपि न भवति । ततोऽप्यतिसूक्ष्मत्वात् । सकृदावर्तव्यः सकृदावर्तयितव्यो ऽनाहतशब्द इत्यर्थः । यथा सकृद्विभातः । तदपि कुतो भवतीति चेच्छ्रयतां निर्विशेषत्वात्पूर्वापरविभाने भेदकाभावात् । तथा निर्विशेषत्वात्पूर्वापरावृत्तौ भेदैक्याभावात्सकृदावर्तव्यः शब्दब्रह्मसंज्ञः । स एष इति वर्णितप्रणवस्योपसंहारः । ओंकारशब्दस्य प्रवृत्तिनिमित्तमाह । सर्वान्प्राणानिति । प्राणा दश वायवस्तान्समनस्कान्साम्नीन्पट्चक्रभेदनेन सुषुम्नाद्वारेण मूर्धानमानयतीत्यर्थः । पुनः स एष इत्यनुवाद आदरार्थः । अनेकार्थत्वान्निपातानामो
१ क. ग. 'र्तव्यः स ं । २ ख. ङ. 'र्तव्यो । ३ घ 'ब्दरूप ई । ४ घ. 'विभागेन भे । ५ घ. भेदकाभा ।
For Private And Personal