________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ब्रह्मोपनिषत् । ह्निः। चकारोऽनेकदृष्टान्तसमुच्चयार्थः । एवं यथा पीडनालोडनखननमन्थनाद्यैस्तैलघृताम्वनीनामुपलम्भस्तथा प्रणवादिनाऽऽत्मा स्वयंप्रकाशचिदानन्दाद्वितीयस्वरूप आत्मन्यन्तःकरणे स्वस्वरूपे वा जायते गृह्यते । असावस्मबुद्धेः साक्षी । इदानीमुपायान्तरमाह-सत्येन सत्यवचनेन ब्रह्मस्वरूपेण वा । एनमात्मानम् । तपसा कृच्छ्रचान्द्रायणादिना स्वधर्मेण ब्रह्मज्ञानेन वा । योऽधिकारी । अनुपश्यति प्रणवादिकमन्ववलोकयति तेनापि गृह्यत इति शेषः ।
ननु ययेको जीवस्तदैवं सर्वमुक्तं स्यान्न चैकत्वमस्य शयानस्याऽहं जागरितादागत इतिप्रत्ययानुपलम्भादित्यतो दृष्टान्तेनैक्यमाह
ऊर्णनाभिर्यथा तन्तून्सृजते संहरत्यपि ।
जाग्रत्स्वमे तथा जीवो गच्छत्यागच्छते पुनः॥ ऊर्णनाभिडूंताकीटः । यथा येन प्रकारेण तन्तून्सूत्ररूपान् । सृजत उत्पादयति । संहरत्यपि न केवलं सृजते किंतूपसंहरति च। यद्यपि जालीकृतानां तन्तूनां शुष्काणा. मूर्णनाभिशरीर उपसंहारो न दृष्टचरस्तथाऽप्याणां लालासमानानां सद्यःसृष्टानामुपसंहारस्य दृष्टत्वात्तावता दृष्टान्त उपपन्नः । जाग्रत्स्वमे जागरणस्वप्नौ । तथा तद्वत्सृजन्संहरंश्च जीवः प्राणानां धारयिताऽभिन्नो लूताकीटसमः । अयमर्थः । स्वप्नेऽनेकभविकैकमविकवासनानां वैचित्र्यादस्मृतिरविरुद्धोत्थितस्य तु स्वप्नसुषुप्त्योरनुभूतस्य च स्मृतेरुपलम्भादननुभूने च स्मृतेरनङ्गीकारादिति । गच्छत्यागच्छते । गच्छत्यागच्छत्येव स्थानात्स्थानान्तरं शिशुरिव गृहाद्गृहान्तरम् । पुनर्भूयः । ___ पूर्व नाभ्यादिस्थानान्युक्तानि जागरितादीनामर्थात् । इदानीं तानि कण्ठत आह
नेत्रस्थं जागरितं विद्यात्कण्ठे स्वमं समाविशेत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्धनि स्थितम् ॥ नेत्रस्थं नेत्रे तिष्ठतीति नेत्रस्थस्तं विश्वं नाभिनेत्रयोर्वैकल्पितत्वं जागरितस्य जागरितं जागरणावस्थागतमात्मानं विद्याजानीयात् । कण्ठे कण्ठप्रदेशे । स्वमं स्वप्नस्थानम् । तैनसः समाविशेत्सम्यगासमन्तात्प्रवेशनं कुर्यात् । सुषुप्तं सुषुप्तावस्थागतं प्राज्ञ हृदयस्थं तु हृदयकमलस्थमेव विद्यादित्यनुषङ्गः । तुरीयं संख्यातीतमपि चतुर्थ
१. नः । पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्याऽऽयतनं महत् । ३ । २ च. विकेऽनेकम। ३ ङ. म् ॥ यदाऽऽत्मा प्रज्ञयाऽऽत्मानं संधत्ते परमात्मनि ।
तेन संध्या ध्यानमेव तस्मात्संध्यामिवन्दनम् ॥ निरोदका ध्यानसंध्या वाकायक्लेशर्जिता। संधिनी सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥ य ।
For Private And Personal