________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीलरुद्रोपनिषत् ।
२७७
शंतमया । अतिशयेन शं शंतमा तया । अभिचाकशत् । कशेर्यङ्लुङन्ताले ति - बट् । अतिशयेन प्रकाशयत्विति प्रार्थना । बभ्रुः पिङ्गलो वैषां ह ईडे स्तुतये । ईमहे कामयामहे । विष्णुपक्ष आभीराः ॥ १ ॥
1
Acharya Shri Kailashsagarsuri Gyanmandir
अदृश्यं त्वाऽवरोहन्तं नीलग्रीवं विलोहितम् ॥ उत त्वा गोपा अदृशन्नुत त्वोदहार्यः ॥ उतो त्वा विश्वा भूतानि तस्मै दृष्टाय ते नमः ॥
गोपा गोपाला अदृशन्नपश्यन् । उदहार्यः पानीयहारिण्यः । विश्वा विश्वानि भूतानि । अदृशन्। योगिनामप्यदृश्यं त्वां कृपयाऽऽविर्भवन्तमादित्यवत्प्रकाशमानं पामरा अपि ददृशुरित्यर्थः ।
नमोsस्तु नीलशिखण्डाय सहस्राक्षाय वाजिने ॥ अथो ये अस्य सत्त्वानस्तेभ्योऽहमकरं नमः ॥
वाजिनेऽन्नवते बाणरूपाय वा । सीदन्ति सत्त्वानो गणाः ।
नमांसि त आयुधायानातताय धृष्णवे । उभाभ्यामकरं नमो बाहुभ्यां तव धन्वने ॥ प्रमुञ्च धन्वनस्त्वमुभयो राज्ञोर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ||
नमांसि नमस्काराः। नाऽऽततायानातताय । धृष्णवे प्रगल्भाय । बाहुभ्यां कृत्वा धन्वने नमोऽकरवमित्यर्थः । उभयोररिप्रत्यरिभूतयो राज्ञेोर्धन्वनोज्यां परिप्रमुञ्चानाततां कुरु । राज्ञेोर्विग्रहे लोकानां क्लेशो भवति ततस्तं शमयेति भावः । हे भगवो यास्ते हस्त इषवो बाणास्ताः परा वप पराङ्मुखान्मुञ्च । त्वमपि कोपं लोकेषु मा कृथा इति भावः । इन्द्ररूपेण जगद्रक्षेति प्रार्थयते—
अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां सुखा शिवो नः शंभुराभर ॥
विज्यं धनुः शिखण्डिनो विशल्यो बाणवार उत । अनेशनस्येषवः शिवो अस्य निषङ्गतिः ॥
अवतत्येति । अधिज्यं कृत्वा । सहस्राक्ष शक्ररूप । शतमिषुधयस्तूणा यज्ञरूपा यस्य तत्संबोधनम् । निशीर्य तीक्ष्णीकृत्य मुखा मुखानि नोऽस्माशिवः कल्याणरूपः शंभुः सुखहेतुः सन्नाभर धारय पोषय | बाणवांस्तूणीरो विशल्योऽस्तु । शल्यरहितो भवतु । वैरिषु हतेषु तत्प्रयोजनाभावात् । अनेशन्नदृभ्या अभूवन् । नशिमन्योरलि - ट्येत्वमिति वार्तिकेन लुङि पुषाद्यड्येत्वम् । निषंगतिः । निषङ्गः ।
1
For Private And Personal