SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २९६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणशंकरानन्द विरचितदीपिकाभ्यां समेता भवेद्भिर्नाssवाहनं न विसर्जनं न मत्रं न ध्यानं नोपासनं च न लक्ष्यं नालक्ष्यं ना०दी ० निर्बन्धरहितो भवेत्स्याद्भिक्षुः परमहंसः । नन्वस्ति निर्बन्धः - “भिक्षाटनं जपः शौचं स्नानं ध्यानं सुरार्चनम् । कर्तव्यानि षडेतानि सर्वदा नृपदण्डवत्" इति ॥ मुख्यस्य भेदादर्शित्वात्तन्न संभवतीत्यभिप्रायेणाऽऽह - नाऽऽवाहनमित्यादि । ध्यानं स्मरणमुपासनं परिचर्येति भेदः । यथा स्तुतिनिन्दादि लौकिकं न यथा वा देवपूजादि धर्मशास्त्रीयं न तथैव तत्त्वमस्यादिज्ञानं शास्त्रीयमपि लक्ष्यवाच्यादिव्यवहार्यं योगिनो नेत्याहह-न लक्ष्यं नालक्ष्यमिति । साक्षिचैतन्यं त्वंपदेन लक्ष्यं देहादिविशिष्टं चैतन्यं न लक्ष्यमलक्ष्यं वाच्यं तदपि तस्य न व्यवहार्यमित्यर्थः । चित्पदार्थो जडात्पृथक्तत्वंपदयोर्वाच्यं पृथग्क्ष्यमपृथगित्यपि योगिनो नास्ति । स्वदेहनिष्ठो वाच्योऽहं परदेहनिष्ठस्त्वं तदप्यस्य नास्ति सर्वं खल्विदं ब्रह्मेत्यपि न । चकारादसर्वं न किंचि " " शं०दी० भवेत्स्यात् । भिक्षुः परमहंसः । ननु “त्रिकालमेककालं वा पूजयेत्पुरुषोत्तमम्” इत्यादिस्मृतेर्देवपूजाऽपेक्षितेत्यत आह- नाऽऽवाहनम् आगच्छ गोपीजनमनोरमण कंदर्पकोटिकमनीयमूर्ते नीलोत्पलश्यामलेत्यादिभावनाभावितमहापीठादौ स्वामीष्टदेवतायामाकारणमावाहनं तत्परमहंसेन नानुष्ठेयम्। न विसर्जनम् उक्तविशेषणस्य देवस्य पीठादौ स्थितस्य सूर्यादिषु प्रेरणं विसर्जनं तदपि न । न मन्त्रं तत्सवितुर्वरेण्यमित्यादिकं मननाद्रक्षणकारणमपि न । न ध्यानं पीनोन्नतपृथुश्रोणीभारमन्थराभिमर्दनमदविह्वलाभिमन्दवेदमुखीभिर्महि पीभिर्मुहुर्मन्दमन्दमीक्ष्यमाणमदनमहोत्सवं मन्दारपुष्प - प्रचयामोदितमनोरमधम्मिल्लं माथुरखीमानसराजहंसमित्यादिविशेषणैर्विशिष्टं मम दैवतमित्यादिचिन्ता संतानोऽपि न । नोपासनं च, उपासनया सजातीयप्रवाहप्रवृत्त्या विजातीयप्रत्ययशून्यया विषयीकृतं स्वात्मनो भिन्नं साकारं स्त्रीपुंसादिशरीरं दैवतमपि न । चकारोऽर्घादीनामनुकानामपि समुच्चयार्थः । तेन स्मृतिरब्रह्मज्ञानिविविदिषासंन्यासादिविषयत्वेन व्याख्येया । ननु यदि मन्त्रध्यानदेवतादीनामभावः परमहंसस्येष्टस्तर्हि किमनेन चिन्त्यमित्यत आह-न लक्ष्यम् । लक्षणैर्वा मनोव्यापारव्याप्यैर्भूतपञ्चकैः ससूक्ष्मैर्लक्षयितुं योग्यं लक्ष्यं विकारसंदर्भ इत्यर्थः । तन्नानेन चिन्त्यम् । तर्ह्यस्तु यवनानामिव लक्ष्यविपरीतं सर्वकारणं मिथ्याज्ञानमित्यत आह--नालक्ष्यं सदसदादिप्रकारैर्लक्षयितुमशक्यं मिथ्याज्ञानमपि न । ननु तर्हि मिथ्याज्ञानतत्कार्याभ्यां विभिन्न For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy