________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२९७
परमहंसोपनिषत् । न पृथग्नापृथगई न न त्वं न सर्व चानिकेतस्थितिरेव भिक्षुः सौवर्णादीनां नैव परिग्रहेन लोकं नावलोकं चा
ना दी०दस्तीत्यपि तस्य नास्ति तच्चित्तस्य ब्रह्मणि विश्रान्तत्वादत एवानिकेतस्थितिरेव स भिक्षुः । यदि नियतवासनार्थ कंचिन्मठं संपादयेत्तदा तस्मिन्ममत्वे सति तदीयहानौ वृद्धौ वा चित्तं विक्षिप्येत । मठवद्धाटकादीनां सौवर्णराजतादिपात्राणां भिक्षाचमनाद्यर्थानामेकमपि नैव परिग्रहेत्परिगृह्णीयात् । विकरणव्यत्ययः ।
"हिरण्मयानि पात्राणि कृष्णायसमयानि च ।
यतीनां तान्यपात्राणि वर्जयेत्तानि भिक्षुकः” इति ॥ तथा न लोकं जनं शिष्यवर्ग परिग्रहेत् । न केवलं लोकं त्यजत्किंतु नावलोकनं च सांनिध्याल्लोकस्यैवावलोकनं च न कुर्यात् । योगिनो लौकिकवैदिकव्यवहारगतानां बाध
शंदी०चिन्त्यमित्यत आह-न पृथक्, मिथ्याज्ञानतत्कार्याभ्यां विभिन्नमपि न । अस्तु तर्हि ताभ्यामभिन्न चिन्त्यमित्यत आह–नापृथक्, ताभ्यामभिन्नमपि न । अस्तु तहप्रत्ययालम्बनं चिन्त्यमित्यत आह-अहं न । अस्मत्प्रत्ययावलम्बनं न तर्हि बलात्पारिशेष्येण युष्मत्प्रत्ययावलम्बनं चिन्त्यमित्यत आह—न त्वं युष्मत्प्रत्ययावलम्बनं न । ननु तर्हि लक्ष्यादिषट्करूपं चिन्त्यमस्त्वित्यत आह-न सर्व च । तदुक्तं निखिलमपि । चकारस्तव्यतिरेकादेरपि निरासार्थः । एवं विद्वत्संन्यासमुक्त्वा विविदिषासंन्यासमुररीकृत्याऽऽह-अनिकेतस्थितिरेव निकेतो नीडमाश्रयो गृहमिति पर्यायः । खनिर्मितगृहव्यतिरिक्तं शून्यागारदेवायतनादिकं स्थितिः स्थानं यस्य सोऽनिकेतस्थितिः । अत्रैवकारः स्थित्या संबध्यमानो विविदिषासंन्यासिनः श्रवणादिविरोधिभ्रमणं वारयति । ये त्वनिकेतस्थितिरनियतस्थितिरिति व्याचक्षते तत्पक्षेतु नियतं नियमनहेतुः स्वकृतादिकमिति व्याख्येयं न तु नित्यं न च तस्यानुदिनं गमनं प्रधानविरोधात्। कीटवत्पर्यटेद्भूमाविति स्मृतिस्तु कुतश्चित्पतितवंश्यातुरश्रवणानधिकारिपरमहंसविषयत्वेन व्याख्येया । अपरमहंसविषयत्वेन वा । भिक्षुः परमहंसः । सौवर्णादीनां सुवर्णस्य विकारः सौवर्णम् । आदिशब्देन रजतादि तेषामन्यतममप्युदकपात्राद्यर्थं नैव परिग्रहे. नैव स्वीकुर्यात् । एवकारो महत्यपि संकटे स्वत्वबुद्धिनिवारणार्थः । तेनातैजसमलाब्वादि स्वीकुर्वतो न कश्चिद्दोष इत्यवगम्यते । न लोकं सर्वालोकनयोग्यं मणिकुण्डलादि तदपि न नावलोकं नाकादिवदयं समासः । अवलोकनानहमनडुदादिग्रामक्षेत्रारामादिकं तदपि न
१ क. घ. हाटकादीनां । २ ग. दीनैव ।
For Private And Personal