________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२९८ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता
ऽऽबाधकः क इति चेदाधकोऽस्त्येव । यस्माद्भिक्षुर्हिरण्यं रसेन दृष्टं च स ब्रह्महा भवेत् । यस्माद्भिभुर्हिरण्यं रसेन स्पृष्टं
च स पौल्कसो भवेत् । यस्माद्भिक्षुर्हिरण्यं रसेन ग्राह्यं च स नादी०कानां वर्जनमभिहितम् । अथ प्रश्नोत्तराभ्यामत्यन्तबाधकं प्रदर्य तद्वर्जनमाहआबाधकः क इति चेदाधकोऽस्त्येवेति । अथावलोकनमात्रेणेति प्रक्षिप्तम् । वाक्योपक्रम आकारः । तत्रापि हिरण्यस्यात्यन्तबाधकत्वमाह—यस्माद्भिक्षुरित्यादिना। रसेन प्रेम्णा । ब्रह्महेति । ब्रह्मैव सत्यमन्यन्मिथ्येत्यनङ्गीकाराद्ब्रह्म तेन हतमिव भवति तेन ब्रह्महा भवेत् । यत्स्मृतिः- "ब्रह्म नास्तीति यो ब्रूयाद्वेष्टि ब्रह्मविदं च यः ।।
अभूतब्रह्मवादी च त्रयस्त ब्रह्मघातकाः" इति ॥ यद्वा ब्रह्मन इव तस्य नरको भवति । पौल्कस इति । निषादाच्छूद्रायां जातः पुरस्कसः प्रज्ञादित्वात्पौल्कसो वर्णव्यत्ययेन वा पोल्कसस्तत्तुल्य इति यावत् । यत्स्मृतिः- "पतत्यसौ ध्रुवं भिक्षुर्यस्य भिक्षोर्द्वयं भवेत् ।
धीपूर्व रेतउत्सर्गो द्रव्यसंग्रह एव च” इति । शं०दी०परिग्रहेदित्येतदनुवृत्त्यर्थश्चकारः । तेन यावता विना शरीरधारणं न स्याच्छूवणादिकारणमशनादिकं तावत्संगृह्णीयादित्यर्थः । देवकोपीनाच्छादनदण्डपादुकामिक्षादि दृष्टोपकारसिद्धं यथा क्रियते तथा सौवर्णादिपरिग्रहेणापि । अपि च पारतन्त्र्यनिवृत्तिभिक्षादीनां भवति सौवर्णादिपरिग्रहादतस्तत्परिग्रहे को विरोध इति मन्वानः पृच्छति नारदः-आवाधकः कः सौवर्णादिपरिग्रहे भिक्षोः को नाम स बाधाजनको दोषः । ब्रह्मा तं दृष्टदोषाभावेऽप्यदृष्टदोषोऽस्तीति बुद्ध्वाऽऽह-इति चेत् । एवं यदि पृच्छसि तदा वदामि । बाधकः पीडाकरः प्रत्यवायः शास्त्रेष्वस्त्येव विद्यत एव विद्यते वा न वेति न संशयः । दोषमाह-यस्माद्यत्कारणाद्भिक्षुः परमहंसः । हिरण्यं कनकं रसेनाभिलाषेण ममेदं स्यादिति बुद्ध्येत्यर्थः । दृष्टं च पश्यत्यवलोकयेत् । चकारः प्रमा. दसंपातरागापरित्यागसमुच्चयार्थः । रागेण सुवर्णदर्शनानुवृत्त्या स ब्रह्महा भवेत् । स्वहस्तघातितश्रोत्रियब्राह्मणवधदोषभावस्यादिति । यस्माद्भिक्षुहिरण्यं रसेन स्पृष्टं च स पौल्कसो भवेत् । स्पृष्टं स्पृशत्यादातुं प्रवर्तते । पौल्कसोऽन्त्यजादुत्कृष्टोऽन्यस्मादनुलोमजप्रतिलोमजानिकृष्टोऽन्त्यजविशेषोऽरण्यानीचरो मांसकृतान्त्यजजातिविशेषः । अन्यत्पूर्ववयाख्येयम् । यस्माद्भिक्षुर्हिरण्यं रसेन ग्राह्यं च स
क. ख. ग. ङ. 'टं चेत्सब। २ क. ख. ग. ल. ठं चेत्स पौं। ३ क. ख. ग, ङ. ह्य चेत्स आ ।
For Private And Personal