________________
Shri Mahavir Jain Aradhana Kendra
२४४
www.kobatirth.org
नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता
Acharya Shri Kailashsagarsuri Gyanmandir
स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्रिको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्त के प्राजापत्यामेवेष्टि कुर्वन्ति तदु तथा न कुर्यादाग्नेयीमेव कुर्यादग्निर्ह वै
-
ना०दी० नाग्निर्मृतदारः । अनग्निकोऽगृहीतानिकः । यदहरेवेत्येवकारोऽविलम्बार्थः । " हेतुहेतुमतोर्लिङ्” इति लिङ् । संन्यासविधिमाह - तद्धैक इति । तदुक्तं याज्ञवल्क्येन
"वनाहाद्वा कृत्वेष्टिं सर्वस्वं वेददक्षिणाम् ।
प्राजापत्यां तदन्ते तानग्नीनारोप्य चाऽऽत्मनि” इति ॥
मोक्षे मनः कुर्यादित्यपेक्षते । दूषयति तदु तथा न कुर्यादिति । तर्हि का कुर्यादत आह- आग्नेयीमेव कुर्यादिति । प्रजापतय इत्यपहायानये त्वा जुष्टं निर्व पामीति प्रयोगः । आग्नेयीष्टिकरणे हेतुरग्निर्ह वै प्राण इति । प्रजापतिस्तु मनः । प्राणमनसोश्च प्राण एव बलीयान् । सुहयदृष्टान्तेन च्छान्दोग्ये
"
इ
१ ए. 'मिर्हि प्रा' । २ क. ख. प. ति वैधा ।
शं०दी० भवति मासोपवासजपादित्रतत्वेन तद्विधुरत्वेन वा तेन भेदेन भिन्नौ व्रत्यव्रती - तिशब्दाभ्यामुच्येते । वाशब्दौ वैराग्ये सति प्रव्रजेदित्यनुषङ्गार्थावुभयत्र । ब्रह्मचारिणो वेदानामध्ययनेऽवस्थानं स्वशाखामात्रस्य सकृत्पाठोऽपि तावेतौ कुतश्चिन्निमित्तादकृतदारपरिग्रहौ स्नातकास्नातकशब्दाभ्यामुच्येते । स्नातको वा वेदान्साङ्गान्सर्वानधीत्य स्नातः स्नातकः स्वशाखामात्रपाठेन स्नातोऽस्नातको वा मुख्यस्नातकत्वाभावात् । वाशब्दौ प्रमनेो दत्युभयत्रानुषङ्गार्थी । गृहस्थोऽपि द्वेवाऽऽश्रमी भवति । एकः स्वीकृताग्निः कलत्रमरणान्निमित्तान्तराद्वोत्सन्नाग्निः । अपरस्तु कस्माच्चिन्निमित्तात्सत्स्वपि दारेष्वपरिगृहीताग्निस्तावेत: वुत्सन्नाग्न्यनग्निकशब्दाभ्यामुच्येते । उत्सन्ना विच्छिन्ना अग्नयो यस्य स उत्सन्नाग्निः । अगृहीता अग्नयो येन सोऽनग्निकः । अत्रैक एव वाकार उभयत्र प्रव्रजेदित्यनुषङ्गार्थः । एवं पुरुषेष्वाश्रमिष्वनाश्रमिषु च पारमहंस्यस्यानियतिमुक्त्वा कालकृताऽपि नात्र नियतिरित्याह — यदहरेव यस्मिन्नेवाहनि विरजेद्वैराग्यं प्रामुयातदहरेव तस्मिन्नेवाहनि प्रव्रजेत् । सानिकस्य संन्यास इष्टिविशेषमाह तत्तत्र ह किल । एके केचनाssचार्याः प्राजापत्यामेव प्रजापतिदेवताकां न त्वन्यामिष्टिं याज्ञिकप्रसिद्धां कुर्वन्ति। निर्वपन्तीति वा पाठः । तदु तेषामुक्तमपि विरक्तः । तथा प्राजापत्यानुष्ठानप्रकारं तद्वचनं न कुर्यात् । कर्तव्यां तामाह - आग्नेयमेवाग्निदेवताकामेव न त्वन्यामिष्टं कुर्यात् । तत्रोपपत्तिमाह- अग्निः प्रसिद्धः साधनात्मा । हि यस्मात्माणः
For Private And Personal
―――――