SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४४ www.kobatirth.org नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता Acharya Shri Kailashsagarsuri Gyanmandir स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्रिको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्त के प्राजापत्यामेवेष्टि कुर्वन्ति तदु तथा न कुर्यादाग्नेयीमेव कुर्यादग्निर्ह वै - ना०दी० नाग्निर्मृतदारः । अनग्निकोऽगृहीतानिकः । यदहरेवेत्येवकारोऽविलम्बार्थः । " हेतुहेतुमतोर्लिङ्” इति लिङ् । संन्यासविधिमाह - तद्धैक इति । तदुक्तं याज्ञवल्क्येन "वनाहाद्वा कृत्वेष्टिं सर्वस्वं वेददक्षिणाम् । प्राजापत्यां तदन्ते तानग्नीनारोप्य चाऽऽत्मनि” इति ॥ मोक्षे मनः कुर्यादित्यपेक्षते । दूषयति तदु तथा न कुर्यादिति । तर्हि का कुर्यादत आह- आग्नेयीमेव कुर्यादिति । प्रजापतय इत्यपहायानये त्वा जुष्टं निर्व पामीति प्रयोगः । आग्नेयीष्टिकरणे हेतुरग्निर्ह वै प्राण इति । प्रजापतिस्तु मनः । प्राणमनसोश्च प्राण एव बलीयान् । सुहयदृष्टान्तेन च्छान्दोग्ये " इ १ ए. 'मिर्हि प्रा' । २ क. ख. प. ति वैधा । शं०दी० भवति मासोपवासजपादित्रतत्वेन तद्विधुरत्वेन वा तेन भेदेन भिन्नौ व्रत्यव्रती - तिशब्दाभ्यामुच्येते । वाशब्दौ वैराग्ये सति प्रव्रजेदित्यनुषङ्गार्थावुभयत्र । ब्रह्मचारिणो वेदानामध्ययनेऽवस्थानं स्वशाखामात्रस्य सकृत्पाठोऽपि तावेतौ कुतश्चिन्निमित्तादकृतदारपरिग्रहौ स्नातकास्नातकशब्दाभ्यामुच्येते । स्नातको वा वेदान्साङ्गान्सर्वानधीत्य स्नातः स्नातकः स्वशाखामात्रपाठेन स्नातोऽस्नातको वा मुख्यस्नातकत्वाभावात् । वाशब्दौ प्रमनेो दत्युभयत्रानुषङ्गार्थी । गृहस्थोऽपि द्वेवाऽऽश्रमी भवति । एकः स्वीकृताग्निः कलत्रमरणान्निमित्तान्तराद्वोत्सन्नाग्निः । अपरस्तु कस्माच्चिन्निमित्तात्सत्स्वपि दारेष्वपरिगृहीताग्निस्तावेत: वुत्सन्नाग्न्यनग्निकशब्दाभ्यामुच्येते । उत्सन्ना विच्छिन्ना अग्नयो यस्य स उत्सन्नाग्निः । अगृहीता अग्नयो येन सोऽनग्निकः । अत्रैक एव वाकार उभयत्र प्रव्रजेदित्यनुषङ्गार्थः । एवं पुरुषेष्वाश्रमिष्वनाश्रमिषु च पारमहंस्यस्यानियतिमुक्त्वा कालकृताऽपि नात्र नियतिरित्याह — यदहरेव यस्मिन्नेवाहनि विरजेद्वैराग्यं प्रामुयातदहरेव तस्मिन्नेवाहनि प्रव्रजेत् । सानिकस्य संन्यास इष्टिविशेषमाह तत्तत्र ह किल । एके केचनाssचार्याः प्राजापत्यामेव प्रजापतिदेवताकां न त्वन्यामिष्टिं याज्ञिकप्रसिद्धां कुर्वन्ति। निर्वपन्तीति वा पाठः । तदु तेषामुक्तमपि विरक्तः । तथा प्राजापत्यानुष्ठानप्रकारं तद्वचनं न कुर्यात् । कर्तव्यां तामाह - आग्नेयमेवाग्निदेवताकामेव न त्वन्यामिष्टं कुर्यात् । तत्रोपपत्तिमाह- अग्निः प्रसिद्धः साधनात्मा । हि यस्मात्माणः For Private And Personal ―――――
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy