________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नाबालोपनिषत् । पाणः । प्राणमेवैतया करोति पश्चात्रैधातवीयामेव कुर्यादेतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इत्ययं ते योनिक्रत्वियो
नादी०तथोपपादनात् । आग्नेयेष्टेः सामर्थ्यमाह-प्राणमेवैतया करोतीति । यत्र प्राणस्तत्र मनो यत्र मनस्तत्र सर्वेन्द्रियाणि यत्रेन्द्रियाणि तत्र विषया इत्यामेम्या सर्व सिध्यति । ततोऽप्यधिकवीर्यामाह-त्रैधातवीयामेव कुर्यादिति । प्रयाणां वेदानां धातवो रसा गर्भाशय इव शेरतेऽस्यां सा त्रैधातवीयेष्टिस्तस्यां | न्द्राग्नं द्वादशकपालः पुरोडाशो हविः । तच्च तण्डुलपिष्टवेष्टितयवपिष्टरूपम् । सर्वस्वदानादस्याः संन्यासेऽधिकारः । तदुक्तं शतपथब्राह्मगे-“यो वै सहस्रं भूयो वा दद्यात्स एतया यनेत" इति । तस्याः सामर्थ्यमाह - एतयैव त्रयो धातव इति । वर्धन्त इति शेषः । के त इत्यपेक्षायां तदुपाधीनिष्कृष्य दर्शयति--यदु सत्त्वं रजस्तम इतीति । त्रिविधा अपि त्रैविद्यरसा अनया वर्धन्त इत्यर्थः । तिसृणामिष्टीनां यथोत्तरमधिकाधिकवीर्यत्वं द्रष्टव्यम् । आघ्राणेनाग्नेरात्मनि समारोपलक्षणप्रतिपत्त्यर्थमग्न्याघ्राणमन्त्रमाह-अयं ते योनिरिति । अयं प्राणस्ते तवाऽग्ने योनिरुत्पत्तिस्थानम् । वायोरग्निरिति श्रुतेरनुभवाच्च । ऋत्विय ऋतुर्गर्भाधानसमयः प्राप्तोऽस्येति घसन्तः “समयस्तदस्य प्राप्तम्" इत्यधिकृत्य "ऋतोरण" "छन्दसि घस्" । अग्नेः प्राणयोनित्वे प्रमाणमाह-यत इति । जातः सन्यतः प्राणादरोचथाः । रुच दीप्तौ । दीप्तिमापद्यते पितुः संयोगेनेव पुत्रस्तेन ते प्राणयोनित्वमिति गम्यते । तं प्राणं स्वयोनि जाननग्न आरोह मत्प्राणारूढो भव मत्प्राणमाविशेत्यर्थः । अथ प्राणमाविष्टः सन्नोऽ.
शंदी मूत्रात्मा परमात्मा वा स्वरूपं नयतीत्यर्थः । अग्नेर्देवानां प्रथमस्य परमात्मत्वमु. क्तम् "अग्निरग्रे प्रथमो देवतानां समानो वा चोत्तमो विष्णुरासीत्" इति । मुगमार्थः । " अग्निमेव देवतानां प्रथममसनत " इति “अग्निः प्रथमो वसुभिर्नो अव्यात्" इति च । तादृशस्यान्यस्यापीश्वररूपत्वादित्यर्थः । तस्मात्माणमेवोक्तरूपमेवैतयाऽऽग्नेय्येश्या करोति । पश्चादनन्तरं त्रैधातवीयामेव यः कामयेतान्नादम्यानिति तस्मा एतं त्रिधातुं निर्वपेदिति राजाधिराजसराजगुणयुक्तेन्द्रदेवताकामेवेष्टिं कुर्यात् । तत्रोपपत्तिमाह-एतयैव त्रैधातवीययैव । त्रयो धातवस्त्रिसंख्याका धातुशब्दवाच्या धातवो दृप्ता भव. न्तीति शेषः । तानाह- यदुत यदेवाऽऽग्नेयं रूपत्रयं सत्त्वं शुक्लं रूपं. रजो लोहितं .. रूपं तमः कृष्णं रूपमिति । एवमिष्टिं यथाशास्त्रं कृत्वाऽनेराघ्राणमनेन मन्त्रेण कुर्यादित्याह-अयं प्राणस्ते तव योनिः कारणम् । ऋत्विय ऋतुसंबन्ध्यत्विक्संबन्ध्य...
For Private And Personal