________________
Shri Mahavir Jain Aradhana Kendra
२४६
www.kobatirth.org
नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता -
यतो जातो अरोचथाः । तं जानन्नन आरोहाथानो वर्धया रयिमित्यनेन मत्रेणाग्निमाजिघ्रेदेष वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ स्वाहेत्येवमेवैतदाह ग्रामादग्निमाहत्य पूर्ववदनिमात्रापयेद्यद्यग्निं न विन्देदप्सु जुहुयादापो वै सर्वा देवताः । ॐ सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वा
Acharya Shri Kailashsagarsuri Gyanmandir
1
ना०दी०स्माकं कुले रथिं धनमैश्वर्यं वर्धय पोषयेति । पुत्रादिश्रेयः प्रार्थनामन्त्रं व्याचष्टेएष वा इति । तृतीयं पादं व्याचष्टे - प्राणं गच्छेति । एतन्मन्त्ररूपमग्निं प्रति प्राणंं गच्छ स्वाहेत्येवमेवाऽऽह प्रतिपादयति । यद्यनग्निकः स्यात्तदेष्यनधिकारात्किं कार्य - मत आह- ग्रामादिति । पूर्ववदयं त इति मन्त्रेण । अत्रापि संन्यासोपनिषदुको होमविधिर्द्रष्टव्यः । प्राणापानेत्यादिर्वा विरजाहोमश्च । ननु महावनादौ यदि संन्यासि - सिषा स्यात्तदा यदहरेवेति नियमविधानात्तत्कालं चाग्न्यलाभात्किं कार्यमत आहद्य न विन्देदिति । आपो वा इति । आपो वा इदमग्र आसन्निति श्रुते रपां सर्वदेवताकारणत्वात्कार्यस्य च कारणानतिरेकादाप एवं सर्वदेवताः । अयं मन्त्रः सर्वाभ्य इति । हविःशेषस्य प्रतिपत्तिमाह- हुत्वेति । उपोद्धृत्य पात्राद्गृहीत्वा शं०दी ० तुभिः परिकल्पितो वा । यतो यस्माज्जात उत्पन्नोऽरोचथा दीप्तिं कृतवानसि । तमात्मजनकं जानन्नवगच्छन् । हेऽमे । आरोहास्मिन्नारोहणं कुरु प्राणमात्रो भवेत्यर्थः 1 अथानन्तरम् । संहितापाठनिमित्तो दीर्घः । नोऽस्माकं वर्धय वृद्धिं नय । रथिं सुवर्ण सम्यगर्थबोधादिकमित्यर्थः । इतिर्मन्त्रसमाप्तौ । गिर इति पाठे वाचो वर्धयेति । अत्र पूर्ववद्दीर्घः । अनेन मत्रेणाग्निमाजिघेत् । उक्तमन्त्रार्थं श्रुतिः स्वयमेवाऽऽह - एष वै । एष एवाग्नेर्योनिर्यः प्राणः प्राणं गच्छ स्वाहेति सा त्वदीया वागहमिति वागाह यस्मात्तस्मात्स्वाहा । तदुक्तं तैत्तिरीयकेऽग्निहोत्रब्राह्मणे – “ तं वागभ्यवदज्जुहुवीति सोऽब्रवीत्कस्त्वमसीति । स्वैव ते वागित्यब्रवीत् । सोऽजुहोत्स्वाहेति तत्स्वाहाका - रस्य जन्म । य एवं स्वाहाकारस्य जन्म वेद करोति स्वाहाकारेण वीर्यः । यस्यैवं विदुषः स्वाहाकारेण जुह्वति भोगायैवास्य हुतं भवति " इति । इतिर्व्याख्यासमाप्तौ । एवमेवेत्थमेव । एतदस्माभिव्यख्यातम् | आहोक्तवान्मन्त्रः । इदानीं निरग्निकानां संन्यासविधिमाह---ग्रामाच्छ्रोत्रियागारादेरग्निमाहृत्यान्वाधाय पूर्ववदिष्टिव्यतिरेकेण विरजाहोमं पुरुषसूक्तादिना च यथाशास्त्रं हुत्वा पूर्णाहुत्यन्तेऽयं ते योनिरिति मन्त्रेण संन्यासिनमध्वर्युणाऽग्निमात्रापयेदग्नेराघ्राणं कारयेत् । यदि पक्षान्तरे । अग्निं न विन्देन्न लभेताप्सु जुहुयात्तडागोदकेषु जुहुयात् । तत्रोपपत्तिमाह - आपो चै सर्वा देवताः । तत्र विशेषमन्त्रमाह पूर्णाहुतावुदकस्थले सर्वाभ्यो देवताभ्यो जुहोमि स्वाहा । स्पष्टो मन्त्रः । इत्यनेन प्रकारेण हुत्वा हृतशेषं
-
For Private And Personal