SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६६ नारायणविरचितदीपिकासमेतायो ममार प्रथमो मानां यः प्रेयाय प्रथमो लोकमतम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥ परी यात पितर आ च याताऽयं वो यज्ञो मधुना समक्तः । दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दुधात ॥ १४ ॥ कण्वः कक्षीवान्पुरुमीठो अगस्त्यः श्यावाश्वः सोयीनानाः। विश्वामित्रोऽयं जमदमिरत्रिरवन्तु नः कश्यपो वामदेवः ॥१५॥ विश्वामित्र जमदमे वसिष्ठ भरद्वाज गोतम वामदेव । शर्दिन। अत्रिरग्रभीनमोभिः सुसंशासः पितरो मृडता नः॥१६॥ कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः । आप्यायमानाः प्र॒जया धनेनार्थ स्याम सुरभयो गृहेषु ॥ १७ ॥ अञ्जते व्यञ्जते समझते कतुं रिहन्ति मधुनाऽभ्यञ्जते । सिन्धोरुच्चासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्णते ॥ १८॥ यद्दो मुद्रं पितरः सोम्यं च तेनौ सचध्वं स्वय॑शसो हि भूत । ते अणिः कवय आ शृणोत सुवित्रा विदर्थे हूयमानाः ॥ १९॥ ये अयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दानाः । दक्षिणावन्तः सुकृतो य उ स्थासयास्मिन्बहिर्षि मादयध्वम् ॥ २०॥ (१४ ) अधा या नः पितरः परांसः प्रत्ना अग्न ऋतमांशशानाः । शुचीदयन्दीध्यंत उक्थशासः क्षामा भिन्दन्तो अरुणीरपं वन् ॥ २१ ॥ सुकर्माणः सुरुचो देवयन्तो अयो न For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy