SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org *** संन्यासोपनिषत् । ५६७ दे॒वा जनि॑मा॒ धम॑न्तः । शु॒चन्तो॑ अ॒ग्निं वा॑त्र॒धन्त॒ इन्द्र॑मु॒र्वी गव्य परिषद् नो अक्रन् ॥ २२ ॥ आ यूथेन॑ द्यु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ जनि॒मान्त्यु॒ग्र । मत॑सश्चिदुर्वशीर॑कृ॒प्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥ २३ ॥ अक॑र्म ते॒ स्व॒प॑सो अभूम ऋ॒तम॑वस्रन्तु॒ - षसो॒ विभातीः। विश्वं तद्भद्रं यदव॑न्ति दे॒वा बृ॒हद॑दे॒म् वि॒दथे॑ सु॒वीरा॑ः ॥ २४॥ इन्द्रो॑ मा म॒रुत्वा॒न्प्राच्या॑ दि॒शः पा॑तु॒ बाहुच्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ । लोककृतः पथि॒िकृतो॑ यजामहे ये दे॒वानां॑ ह॒तर्भागा इ॒ह स्थ ॥ २५ ॥ धा॒ता मा निर्ऋत्या दक्षि॑णाया दि॒शः पातु बाहु०॥० ॥ २६ ॥ अदि॑तिमा॑दि॒त्यैः प्र॒तीच्या॑ दि॒शः पा॑तु बाहुच्युता॑ पृथि॒वी द्यामि॑यो॒परि॑ । उ॒ क॒कृ॒त॑ः पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हुतर्भागा इ॒ह स्थ॥ २७ ॥ सोमो॑ मा॒ विश्वे॑र्दे॒वैरुच्या दि॒शः पा॑तु बाहु॒च्युतः॑ पृथि॒वी द्यामिवोपरि । लोककृतः पथिकृतो॑ यजामहे ये दे॒वानां॑ ह॒त आंगा इह स्थ ॥ २८ ॥ धर्ता है त्वा धरुण धारयाता ऊर्ध्वं - भानुं स॑वि॒ता द्यामि॑यो॒परि॑ । लो॒क॒कृतः पथिकृतों यजामहे ये दे॒वानां॑ सु॒तर्भागा इ॒ह स्थ ॥२९॥ प्राच्यीं त्वा दिशि पुरा संवृतः स्वधाय॒मा द॑धामि बाहुच्युतः॑ पृथि॒वी द्यामि॑वो॒परि॑ । लोककृंत॑ः पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ ह॒तशा॑गा इ॒ह स्थ ॥३०॥ (१५) दक्षिणायां त्वा दिशि पुरा सं॒वृत॑ः स्व॒धया॒मा द॑धामि बाहु॒च्युता॑पृथि॒वी द्यामि॑वो॒परि॑ । लोककृत॑ः पथि॒कृतो॑ यजा Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy