________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेतामहे ये देवानी हुतभांगा इह स्थ ॥ ३१॥ प्रतीच्या वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युतां पृथिवी चामिवोपरि । लोककृतः पथिकृतौ यजामहे ये देवानी हुतमांगा इह स्थ ॥ ३२ ॥ उदीच्यां खा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानी हुतभागा इह स्थ॥३३॥ ध्रुवायी वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी चामिवोपरि। लोककृतः पथिकृतौ यजामहे ये देवानी हुतभागा इह स्थ ॥ ३४ ॥ ऊर्ध्वायां वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युतां पृथिवी यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानी हुतभांगा इह स्थ ॥३५॥ धर्तासि धरुणोऽसि वसंगोऽसि ॥ ३६ ॥ उदपुरसि मधुपरेसि वातवरंसि ॥ ३७॥ इतव मामुतश्चावतां यमे ईव यतमाने यदैतम्। प्र वा भरन्मानुषा देवयन्तो आ सीदतां लोकं विदाने ॥ ३८ ॥ स्वासंस्थे अवतमिन्दवे नो युजे वां ब्रह्म पूर्य नमोभिः। विश्लोक एति पथ्येव मूरिः शृण्वन्तु विश्व अमृतास एतत् ॥ ३९ ॥ त्रीणि पदानि रुपो अन्वरोहचतुः प्पीमन्वैतव्रतेन । अक्षरेण प्रति मिमीते अमृतस्य नाभापभि सं पुनाति ॥ ४० ॥ (१६) देवेभ्यः कर्मणीत मृत्यु मजाये किममृतं नाणीत । बृहस्पतिर्यज्ञमतनुत ऋषिः
For Private And Personal