SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संन्यासोपनिषत् । मियां यमस्तन्वरमा रिरेच ॥ ११ ॥ स्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा । पादाः पितृभ्यः स्वधया ते अक्षवृद्धि वं देव प्रयता हवींषि ॥ ४२ ॥ आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मयीय । पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोजे दधात ॥ ४३॥ अग्निप्वात्ताः पितर एह गच्छत सदसदः सदत सुप्रणीतयः । अत्तो हवींषि प्रय॑तानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥ ४४ ॥ उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह ध्रुवन्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ ४५ ॥ ये नः पितुः पितरो ये पितामहा अनूहिरे सौमपीथं वसिष्ठाः। तेभिर्यमः संराणो हवींप्युशनुशद्भिः प्रतिकामम॑तु ॥ ४६ ॥ ये तातृपुर्दैवत्रा जेहमाना होत्राविदः स्तोम॑तष्टासो अः । आने याहि सहस्रं देववन्दैः सत्यैः कविभिषिभिर्धर्मसद्भिः ॥ ४७ ॥ ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेणं । आने याहि सुवित्रेभिर्खाङ परैः पूर्वक्रषिभिर्मसद्भिः ॥ ४८ ॥ उप सर्प मातरं भूमिमेतामरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णनदाः पृथिवी दक्षिणावत एषा वा पातु प्रपंथे पुरस्तात् ॥ ४९ ॥ उच्छंञ्चस्व पृथिवि मा नि बाधथाः मूपायनास्मै भव सूपसर्पणा। माता पुत्रं या सिचाभ्येनं भूम ऊहि ॥ ५० ॥ ( १७ ) उच्छुई For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy