________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संन्यासोपनिषत् । मृतेभ्यः परिणीयमानाम् । अन्धेन यत्तमसा पावृतासीमाक्तो अपाचीमनयं तदैनाम् ॥ ३ ॥ प्रजानत्यन्ये जीवलोकं देवानां पन्थामनुसंचरन्ती । अयं ते गोपतिस्तं जुषस्व स्वर्ग लोकमधि रोहयैनम् ॥ ४ ॥ उप द्यामुप वेतसमवंत्तरो नदीनाम् । अमे पित्तमपामसि ॥ ५ ॥ यं त्वम॑मे समदहस्तमु निर्वापिया पुनः। क्याम्बूरन रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥ इदं त एकै पर ॐ त एकं तृतीयेन ज्योतिषा सं विशस्त्र । संवेशने तन्वाई चारोधि मियो देवानां परमे सधस्थे ॥ ७॥ उत्तिष्ठ प्रेहि प्र वौका कृणुष्व सलिले सधस्थे । तत्र वं पितृभिः संविदानः सं सोमैन मदेस्व सं स्वधाभिः ॥ ८॥ प्र च्यवस्व तन्वं? सं मरस्व मा ते गात्रा वि हायि मो शरीरम् । मनो निविष्टमनुसंविंशस्त्र यत्र भूमेर्जुषसे तत्र गच्छ ॥ ९ ॥ वर्चसा मां पितरः सोम्यासो अजन्तु देवा मधुना घृतेन। चक्षुषे मा प्रतरं तारयन्तो जरसै मा जरदृष्टिं वर्धन्तु ॥ १० ॥ (१३) वर्चसा मां सम॑नक्त्वग्निर्मेधां मे विष्णु
य॑नक्त्वासन् । रयिं मे विश्वे नियच्छन्तु देवाः स्योना मापः पर्वनैः पुनन्तु ॥ ११ ॥ मित्रावरुणा परि मामधातामादिया मा स्वरखो वर्धयन्तु । व! म इन्द्रो म्यनक्तु हस्तयोर्जरर्दष्टिं मा सविता कृणोतु ॥ १२ ॥
For Private And Personal