________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५५४ नारायणविरचितदीपिकासमेताक्यतु प्र विद्वान ष्टपशुर्मुवनस्य गोपाः । स वैतेभ्यः परि ददपितृभ्योऽनिर्देवेभ्यः सुवित्रियेभ्यः ॥ ५४ ॥ आयुर्विश्वायुः परि पातु खा पूषा वा पातु प्रपंथे पुरस्तात् । यत्रासंते सुकृतो यत्र त ईयुस्तत्र त्या देवः सविता दधातु ॥५५॥ हमो युनज्मि ते वह्नी असुनीताय वोटवे । ताभ्यां यमस्य सादन समितीश्चाव गच्छताद ॥ ५६ ॥ एतत्त्वा वासः प्रथम न्वागन्नपैतद्रूह यदिहाविभः पुरा । इष्टापूर्तमनुसंक्राम विडान्यत्र ते दत्तं बहुधा विबन्धुषु ॥ ५७ ॥ अमेवर्म परि गोभि
य॑यस्व सं प्रोणुष्व मेदसा पीसा च । नेत्त्वा धृष्णुर्हरसा जर्हषाणो धुग्विधक्षन्परीङ्खयांत ॥ ५८ ॥ दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन । अत्रैव खमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥ ५९ ॥ धनुर्हस्तादादानो मृतस्य सह क्षत्रेण वर्चसा बलेन । समाभाय वसु भूरि पुष्टमाङ्त्वमेधुप जीवलोकम् ॥ ६० ॥ (१२) द्वितीयोऽनुवाकः ॥२॥ त्रयस्त्रिंशः प्रपाठकः ॥ ३ ॥ इयं नारी पतिलोकं णाना नि पद्यत उप खा मर्त्य प्रेतम् । धर्म पुराणभनुपालयन्ती तस्य प्र॒जां द्रविणं चेह धेहि ॥ १॥ उदीर्घ नार्यभि जीवलोकं गतासुमेतमुपं शेष एहि । हस्तग्राभस्य॑ दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥२॥ अपश्यं युवतिं नीयमानां जीवां
For Private And Personal