________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संन्यासोपनिषत् । .. ५१ (१०) वीमा मात्री०१०॥४१॥ निरिमां मात्रा ॥ ४२ ॥ उदिमां मात्रौं०१०॥४३॥ समिमां मात्री मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ १४ ॥ अमासि मात्रा स्वरगामायुष्मान्भूयासम् । यथापरं न मासातै शते शरत्सु नो पुरा ॥ ४५ ॥ प्राणो अपानो व्यान आयुश्चक्षुर्दशये सूर्याय। अपरिपरेण पथा यमरोज्ञः पितृगच्छ ॥ ४६॥ ये अग्रवः शशमानाः परयुहित्वा देषास्यनपत्यवन्तः । ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥ उदन्वती द्यौरवमा पीलुमतीति मध्यमा । तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥ ४८ ॥ ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । य ओक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥ ४९ ॥ इदमिद्दा उ नापरं दिवि पश्यसि सूर्यम् । माता पुत्रं यथा सिचाभ्येनं भूम ऊहि ॥ ५० ॥ (११) इदमिहा उ नापरं जरस्यन्यदितोऽपरम् । जाया पतिमिव वासंसाध्यैनं भूम ऊर्गुहि ॥५१॥ अभि खो!मि पृथिव्या मातुर्वस्त्रेण भद्रयो । जीवेषु भद्रं तन्माय वधा पितृषु सा स्वयि ॥ ५२ ॥ अग्नीषोमा पर्थिकता स्योनं देवेभ्यो रत्ने दधथुर्वि लोकम् । उप प्रेष्यंत पूषणं यो वहाँव्यञ्जोयानः पथिभिस्तत्रं गच्छतम् ॥ ५३॥ पृषा खेतश्या
For Private And Personal