________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेतास्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः । तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥ यां ते धेनुं निपृणामि यमु ते क्षीर औदनम् । तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥ ३०॥ (९) अश्वावती प्र तर या सुशेवाकिं वा प्रतरं नवीयः । यस्त्वा जधान वध्यः सो अस्तु मा सो अन्यदित भागधेयम् ॥ ॥३१॥ यमः परोऽवरो विवस्वान्ततः परं नाति पश्यामि किं चन । यमे अध्वरो अधि मे निविष्टो भुवो विवस्वानन्वातंतान ॥ ३२ ॥ अपागूहन्नमृतां मर्येभ्यः कृत्वा सर्वर्णामधुर्विवस्वते । उताश्विनावभरबत्तदासीदजहादु हा मिथुना संरण्यूः ॥ ३३ ॥ ये निखाता ये परॊप्ता ये दुग्धा ये चोद्धिताः । सर्वास्तानम आ वह पितॄन्हविषे अत्तवे ॥३४॥ ये अमिदग्धा ये अनमिदग्धा मध्ये दिवः स्वधा मादयन्ते। खं तान्वेस्थ यदि ते जातवेदः स्वधयां यज्ञं स्वर्धिति जुषन्ताम् ॥ ३५ ॥ शं तप माति तपो अग्ने मा तन्वं तपः । वनेषु शुष्मौ अस्तु ते पृथिव्यामस्तु यद्वरः ॥ ३६ ॥ ददाम्यस्मा अवसानमेतद्य एष आगन्मम चेदमूदिह । यमश्चिकित्वान्प्रत्येतदाह ममेष राय उप तिष्ठतामिह ॥ ३७॥ हमा मात्री मिमीमहे यथापर न मासातै । शते शरत्सु नो पुरा ॥ ३८ ॥ प्रेमां मात्रौं०१० ॥३९॥ अपेमां मात्री०१० ॥४०॥
For Private And Personal