________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'संम्बासोपनिषत् । णास्ताश्चिदेवापि गच्छताद ॥ १७ ॥ सहस्रणीथाः कवयो ये गौपायन्ति सूर्यम् । ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छताद ॥ १८॥ स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी। पच्चास्मै शमै सपथाः ॥ १९ ॥ असंबाधे पृथिव्या उरो लोके नि धीयस्ख । स्वधा याचकृषे जीवस्तास्तै सन्तु मधुबुतः ॥ २० ॥ (८) हयामि ते मनसा मन इहेमागृहाँ उप जुजुषाण एहिं । सं गच्छस्व पितृभिः सं यमेन स्पोनास्त्वा वाता उप वान्तु शरमाः ॥ २१ ॥ उत्त्वां वहन्तु मरुत उदवाहा उद्युतः। अजेन॑ कृण्वन्तःशीतं वर्षणोक्षन्तु बालिति ॥२२॥ उदहमायुरायुपे करवे दक्षाय जीवसे । स्वान्गच्छतु ते मनो अर्धा पितुरुप द्रव ॥ २३ ॥ मा ते मनो मासोर्माकानां मा रसस्य ते। मा ते हास्त तन्वरः किं चनेह॥२४॥मा खो वृक्षः सं बाधिष्ट मा देवी पृथिवी मही । लोकं पितृषु वित्त्वेधस्व यमराजसु ॥ २५ ॥ यत्ते अङ्गमतिहितं परावैरपानः प्राणो य उ वा ते परेतः । तत्ते संगय पितरः सनीडा पासादासं पुनरा वैशयन्तु ॥ २६ ॥ अपेमं जीवा अरुधन्गृहेभ्यस्तं निर्वहत परि ग्रामादितः।मृत्युय॒मस्याऽऽसीदूतः प्रचेता अन्पितृभ्यो गमयां चकार ॥ २७ ॥ ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा बहुताश्चरन्ति । पराउरों निपुरो घे भन्यमिष्टानस्मात्म धमाति यज्ञात् ॥ २८ ॥ सं विश:
For Private And Personal