________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[६ षष्ठः प्रपाठकः] मैत्र्युपनिषत् ।
शश्वत् साहेति । शश्वत्पुनः पुनः सूयमानात्सवनकरणात्सूर्यः सूर्यो हि प्रातरादिसवनकर्ता प्रसिद्ध इत्यर्थः । सवनादन्नादिनिष्पादनेन प्राणिनां प्रसवनात्सविता । आदानाद्भौमरसानां प्राण्यायुषां वाऽऽदित्यः । पवनात्पवित्रीकरणात्पावनो वाय्वात्माऽप्येष इत्यर्थः । अथाप्यापो जलमप्ययमित्यर्थः । कुतोऽप्यायनाज्जगदाप्यायनादित्यर्थः । इत्येवं हि नामनिर्वचनान्यभिप्रेत्याऽऽहाऽऽचार्य इत्यर्थः । ___ एवं मत्रपादद्वयोक्तमाधिदैविकं तत्त्वं निरुच्य तृतीयपादोक्तमाध्यात्मिकं तत्त्वं निर्वक्ति
खल्वात्मनोऽऽत्मा नेताऽमृताख्यश्चेता मन्ता गन्तोस्रष्टाऽऽनन्दयिता कर्ता वक्ता रसयिता घ्राता द्रष्टा
श्रोता स्पृशति च विभुर्विग्रहे संनिविष्ट इत्येवं ह्याह । खल्वात्मनो० ह्याहेति । अमृताख्यः प्राणरूपः । 'प्राणो वा अमृतम्' इति श्रुत्यन्तरात् । अमृताख्यः खलु प्राणरूप आत्मनः कार्यकारणसंघातस्य नेता प्राणोपाधिक आत्मा मर्त्यसंघातनेतृत्वेन ततो विलक्षणत्वादमृताख्य इत्यर्थः । चित्तवृत्त्युपाधिकश्वेता । मनोवृत्त्युपाधिना मन्ता। पादोपाधिप्रधानो गन्ता । पायपाधिनोत्स्रष्टा । उपस्थोपाधिनाऽऽनन्दयिता । हस्तोपाधिकः कर्ता । वागिन्द्रियोपाधिको वक्ता । रसोपाधिको रसयिता । घ्राणोपाधिता । चक्षुरुपाधिको द्रष्टा । श्रोत्रोपाधिः श्रोता । त्वगिन्द्रियोपाधिः स्पृशति स्प्रष्टा भवतीत्यर्थः । चकाराबुद्धयाऽध्यवसिताहंकारेणाभिः मन्ता चोच्यते । कोऽयमेवं व्यपदिश्यत इत्यत आह-विभुर्व्यापको विग्रहे देहे संनिविष्टः सम्यगभिमानितया निविष्टः । स्रष्टैवेश्वरो देहमनुप्रविष्टः प्राणान्तःकरणेन्द्रियोपाधिभिर्नानाव्यपदेशभाग्भवति स एकः सर्वबुद्धिप्रेरक आत्मोपास्य इत्यभिप्रायः । इत्येव ह्याहेति पूर्ववत् ।
नन्वेकस्याऽऽत्मनोऽनेकोपाधिकृतः संज्ञाभेद इत्ययुक्तं प्रतीयमानप्रातिस्विककार्यभेदेनाऽऽत्मभेदस्य प्रामाणिकत्वादिति प्रासङ्गिकं चोद्यं परिहर्तुमात्मानात्मतत्त्वं निरूपयति
अथ यत्र द्वैतीभूतं विज्ञानं तत्र हि शृणोति
पश्यति जिघ्रति रसयेति चैव स्पर्शयति अथ यत्रेत्यादिना । अथैवं सत्यात्मभेदशङ्का न कार्येति शेषः । यत्र द्वैतीभूतं भेदमापन्नं विज्ञानं चित्प्रकाशस्तत्र हि तस्यामवस्थायां जायदादौ शृणोति पश्यतीत्यादिव्यपदेशभागात्मां भवति न स्वभावत इत्यर्थः । . क. 'कुत आप्या । ग. कुतः प्या । २ ग. विष्टा इ । ३ क. रणोपा । ४ क. त्यर्थः । ई। ५ क. 'यते चैं। ६ क. "त्मा न ।
For Private And Personal