________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सब्रह्मणे नमः ।
अथर्वशिखोपनिषत्।
नारायणविरचितदीपिकासमेता।
हरिः ॐ । ॐ पिप्पलादोऽङ्गिराः सनत्कुमारश्वाथर्वाणं भगवन्तं पप्रच्छ किमादौ प्रयुक्तं ध्यानं ध्यायितव्यं किं तद्ध्यानं को वाध्याता कश्चिद्ध्येय इत्यथैभ्योऽथर्वा प्रत्युवाच । ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितव्यमोमित्येतदक्षरस्य पादाश्चत्वारो देवाश्चत्वारो वेदा
एषाऽथर्वशिखा नाम शिरऊर्ध्वं शिखोचिता ।
द्विखण्डा सप्तमी मुण्डात्प्रणवार्थनिरूपिणी ॥ १ ॥ सर्वार्थसिद्धिदं शिवमाराध्य विधूतविघ्नत्रातो भगवान्महेश्वरपूजनेन विधूताखिलकिल्बिषो देशिकः क्षुरिकोक्तमार्गेण साधितयमादिप्रत्याहारान्तयोगाङ्गो धारणापूर्वकं ध्यानपथमारुरुक्षुः सबीजयोगे मन्त्रस्याङ्गत्वात्सर्वमन्त्रशिरोमणिं प्रणवमवयवशः स्वरूपतश्च निर्णीय ध्याने विनियोक्तुं पुनः प्रकृतं तमेवानुसंधत्ते । ॐ पिप्पलाद इति । अत्र प्रष्ट्रणां त्रित्वमेभ्य इत्यग्रेऽनुवादादवसीयते । आख्यायिका तु विद्यास्तुत्यर्थी । प्रश्नानाह । किमादाविति । आदौ मुख्यत्वेन च प्रयुक्तं ध्यायते यत्तदिति व्युत्पत्त्या ध्यानं ध्येयं ध्यानाहँ च किमित्यर्थः । अत्र च्छान्दसश्चिण्वदिट् । प्रथमप्रयुक्तो ध्येयश्च मन्त्रः क इति प्रथमप्रश्नार्थः। किं तद्ध्यानमिति तस्य ध्यातव्यस्य मन्त्रस्य किं ध्यानमिति द्वितीयः प्रश्नः । को वा ध्याताऽधिकारीति तृतीयः । कश्चिध्येय ईश इति चतुर्थः । चिद्वितर्के । को ध्येयो देव इति विचार्य वक्तव्यमित्यर्थः । इतिशब्दः प्रश्नसमाप्तौ । आद्यस्योत्तरमोमित्येतदक्षरमिति । सर्वस्य वक्तव्यस्य मन्त्रब्राह्मणादेर्देवताध्यानस्य चाऽऽदौ प्रथमं प्रयुक्तम् । आदावीश्वरे वाचकत्वेन प्रतिनिधित्वेन वा प्रयुक्तमित्यर्थः । द्वितीयस्योत्तरमोमित्येतदक्षरस्येति । पादा देवा वेदाश्चतुःसंख्याका यथासंख्यं ध्येया इत्यर्थः । देवा उभयेऽपि । अधिष्ठायो गणदेवताश्च देवशब्देन गृहीताः । पृथिव्यादयो लोका गायत्र्यादीनि च्छन्दांसि च रूपाणि त्रिष्वेव
१ क. ॐ भद्रं कर्णेभिरिति शान्तिः । अथ हैनं पैप्प । २ क. इति स एभ्योऽ । ३ ख. ड. 'रूपणी।
For Private And Personal