________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथर्वशिरउपनिषत् । पवित्रमहमग्रं च मध्यं च बहिश्च पुरस्तादशंसु दिक्ष्ववस्थितमनवस्थितं च ज्योतिरित्यहमेकः सर्वे च मामेव मां यो वेद स सर्वान्देवान्वेद गां गोभिर्ब्राह्मणान्ब्राह्मण्येन हवींषि हवि. षाऽऽयुरायुषा सत्यं सत्येन धर्म धर्मेण तर्पयामि स्वेन तेजसा
अहं रुद्रः । पवित्रं पापहीनं पापविनिर्गमनकारणं वा । अहं रुद्रः । अयं च सांशानां पुरोभागोऽयं चकारादादिरपि । मध्यं च बहिश्च सर्वस्याप्यन्तर्बहिश्चकाराभ्यामन्तर्बहिरपि । पुरस्तात्सर्वदेशकालवस्त्वपेक्षया पूर्वम् । दशसु दिक्ष्ववस्थितमनवस्थितं च दिगात्मभूतमदिपम् । ज्योतिर्वाङ्मनसातीतं स्वयंप्रकाशकं तेजः । इत्यनेन नित्यानित्य इत्यादिना ज्योतिरित्यन्तेनोक्तेन प्रकारेणैक इत्यन्वयः । अहं सर्वजगदात्मा सर्वजगद्यतिरिक्तश्चैको देशकालवस्तुपरिच्छेदशून्यः । सर्वे च निखिला अपि वर्णिन आश्रमिणश्च मामेव वस्तुत एकमवस्तुतोऽविद्ययाऽनेकं च रुद्रमेव न त्वन्यम् । च । चकारात्तेऽपि मद्पा एव विविधका बडिशनिगृहीतान्तःकरणमीना निष्कामाश्च भनन्त इति शेषः । इदानी ब्रह्माहमस्मीत्यैक्यज्ञाने प्रवृत्तिं जनयितुमर्थसिद्धैरथैः प्रलोभयति । मां सर्वाभिन्नमात्मत्वेन योऽधिकारी वेद जानाति स मज्ज्ञः । सर्वान्देवान्देवशब्दप्रत्ययभाजो निखिलं विश्वमित्यर्थः । वेद मृज्ज्ञानेनेव घटशरावादिकं जानाति । इदानी स्वविभूमसत्त्वज्ञानार्थमुपकार्योपकारकभावेनावस्थानमाह । गां भूमिम् । गोभिरादित्यादिकिरणैः । गोत्वजातिं वा गोव्यक्तिभिः । ब्राह्मणान्भूदे. वान् । ब्राह्मण्येन ब्राह्मणत्वजात्या वेदाध्ययनेनार्थज्ञानानुष्ठानाभ्यां चेत्यर्थः । हवींषि चरुपुरोडाशप्रभृतीनि । हविषाऽऽज्येन । अथवा हवींषि विप्रगवादिशरीराणि हविषा पयोवृतान्नतृणादिना । आयुर्जीवनकारणं प्राणः । आयुषा प्राणावस्थानेन । सत्यं भूतपञ्चकम् । सत्येनाबाध्येन ब्रह्मणा । अथवा सत्यं सत्यवादीन्द्रियम् । सत्येन सत्यवचनेन । धर्म शुभकर्मजन्यापूर्वम् । धर्मेण शास्त्रीयेण शुभेन कर्मणा । तर्पयामि तृप्तिं वृद्धिं करोमि । स्वेन स्वात्मानन्यभूतेन । तेजसा ज्योतिषा । गवादिरूपेणे
१ ग. शदि।
For Private And Personal