________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६
शंकरानन्दविरचितदीपिकासमेताततो देवा रुद्रं नापश्यंस्ते देवा रुद्रं ध्यायन्ति ततो देवा ऊर्ध्वबाहवस्तुन्वन्ति ॥ १॥
ॐ *यो वै रुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमो नमः १ ॐ यो वै रुद्रः स भगवान्यश्च विष्णुस्तस्मै वै नमो नमः २ ॐ यो वै रुद्रः स भगवान्यश्च महेश्वरस्तस्मै वै नमो नमः ३ ॐ यो वै रुद्रः स भगवान्या चोमा तस्मै वै नमो नमः ४ ॐ यो वै रुद्रः स भगवान्यश्च विनायकस्तस्मै वै नमो नमः ५ ॐ यो वै रुद्रः स भगवान्यश्च स्कन्दस्तस्मै वै नमो नमः ६ ॐ यो वै रुद्रः स भगवान्यश्चेन्द्रस्तस्मै वै नमो नमः ७ ॐ यो वै रुद्रः स भगवान्यश्चाग्निस्तस्मै वै नमो नमः ८ ॐ यो वै रुद्रः स भग
त्युक्त्वा पूर्वमप्यदृश्यशरीरो भगवान्वचनेभ्य उपरराम । ततस्तस्माद्वागुपरमादनन्तरम् । देवा रुद्रम् । व्याख्यातम् । नापश्यन् । अनुमानेनाप्यत्र स्थित इति नावलोकितवन्तः । रुद्रस्य रूपमदृष्ट्वा वचनानि श्रुत्वा तद्रूपदर्शने तद्वचनश्रवणे चोत्सुकाः । ते प्रसिद्धा रुद्रोपदिष्टसर्वात्मानोऽपि स्वाश्रयदोषादनवगतात्मस्वरूपाः । देवा रुद्रं व्याख्यातम् । ध्यायन्ति नयनाभ्यां यथादृष्टं कर्णाभ्यां च यथाश्रुतं प्रियतमविरहज्वरातुरा इव युवतयाञ्चन्तयन्ति । एवं चिन्तयतां तेषां रुद्रदर्शने रुद्रस्तुतिरूप उपायः प्रत्यभात् । ततस्तस्माद्ध्यानेनोपायप्रतिभानादनन्तरम् । देवा रुद्रदर्शनोत्सुका रुद्रशिष्या ऊर्ध्वबाहब उर्ध्वं कृता बाहवो यैस्त ऊर्ध्ववाहवः । पटच्चरापहृतसर्वम्वाः प्रजा इवोपदण्डराजानं स्तुन्वन्ति स्तुतिं कुर्वन्ति । इति प्रथमः खण्डः ॥ १ ॥
तैः क्रियमाणां स्तुतिं पठति । यः प्रसिद्धः सर्वशास्त्रेषु । वै स्मर्यमाणो रुद्रः सकारणदुःखविनाशक उक्तः परोक्षः । भगवान्समग्रधर्मज्ञानवैराग्यश्वर्ययशःश्रीमान् । यश्च ब्रह्मा चतुराननो विधाताऽपि यः प्रसिद्धः । तस्मै रुद्राय भगवते विश्वरक्षार्थ कृतावताराय परापरोभयरूपाय । वै निश्चितम् । नमो नमः । स्पष्टम् । नमस्कारा. भ्यासस्तु यच्छब्दद्वयादानात्परापरार्थ आदरार्थो वा १ विष्णुर्नीलोत्पलश्यामश्चतुर्भुजः स्थितिहेतुर्व्यापी २ महेश्वरः सर्वसंहारकारी नियन्ता नीललोहित उमामहेश्वर इत्यर्थः ३ उमा महेश्वरप्राणप्रिया कात्यायनी ४ विनायको विघ्नहर्तामापुत्रः ५ स्कन्दः सेनानीर्महेश्वरसुतः ६ इन्द्रस्त्रिलोकीप्रभुः परमैश्वर्थवाञ्शचीपतिः ७ अग्निर्विभावसुः ८
* घ. पुस्तक एतदादिषु चतुस्त्रिंशन्मन्त्रेषु प्रत्येकं तस्मै वै नमो नम इत्यस्मात्प्रागुव॑ च क्रमेण 'भूर्भुवः स्वः' इति 'शीर्ष जनदों विश्वरूपोऽसि' इति च दृश्यते ।
For Private And Personal