________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ६ षष्ठः प्रपाठकः ]
मैत्र्युपनिषत् ।
ब्रह्म ह वा इदमग्र आसीदेकोऽनन्तः प्रागनन्तो दक्षिणतोऽनन्तः प्रतीच्यनन्त उदीच्यनन्त ऊर्ध्वं चावाच सर्वतोऽनन्तः ।
Acharya Shri Kailashsagarsuri Gyanmandir
1
ब्रह्म वेत्यादिना । ब्रह्म ह परमात्मा वा एवेदं कालसूर्याग्न्यादिकं जग दग्रे सृष्टेः पूर्वमासीत् । ब्रह्मणोऽविभक्तमेव सर्वं वटवीज इव महान्वट आसीदित्यर्थः । अत एव स परमात्मैकः सजातीयविजातीयवस्त्वन्तरशून्यः । तर्हि किं वटबीजवत्सूक्ष्मो नेत्याह---अनन्तोऽपरिच्छिन्नो देशतः कालतो वस्तुतश्चासंकुचित इत्यर्थः । उक्तमान - न्त्यमुपपादयति – प्रागनन्त इत्यादिना । प्राच्यादिषु दशस्वपि दिक्षु परिच्छेदरहि'तत्वात्सर्वतोऽनन्त इत्यर्थः ।
४१९
तर्हि यासु दिवस्यापरिच्छेदस्ता दिशोऽन्याः सन्तीति तत एव वस्तुपरिच्छेदोऽस्य स्यादिति कुतो निरङ्कुशमानन्त्यमित्यत आह
न हास्य प्राच्यादिदिशः कैल्पन्तेऽथ तिर्यग्वाडवाबोर्ध्व वाऽनूय एष परमात्माऽपरिमितोऽजः ।
न ह्यस्येति । अस्याऽऽश्रयतया प्राच्यादिदिशो न हि कैल्पन्ते न वस्तुतः सन्तीत्यर्थः । अर्थं तथा तिर्यग्वाऽवाङ्वोर्ध्वं वा दिग्भेदोऽस्य न पत इत्यर्थः । देशो वा देशसंवन्धि वा वस्तु किमप्यस्य परिच्छेदकं नास्तीत्यभिप्रायः । यतोऽनूह्य एष परमात्मा न केनाप्यूह्यते धार्यत इत्यन्ह्यो न क्वचिदाश्रित इत्यर्थः । तथा च श्रुत्यन्तरम्--- 'स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि' ( छा० उ० ) इति 'अन्यो ह्यन्यस्मिप्रतिष्ठितः' इति च । अनूह्यत्वे हेत्वर्थं विशेषणमपरिमित इति । यद्वस्तूह्यते तत्परिमितं दृष्टमयं परमात्मा न परिमितः पूर्णं पुरुषेण सर्वमिति सर्वातिशायित्वश्रवणात् । अतोऽनूह्य इत्यर्थः । अज इत्यपरिमितत्वे हेतुः । यज्जन्मवत्तत्परिमितं तद्धि क्वचित्कदाचित्किंचिदित्युल्लिख्यतेऽयं तु 'न जायते म्रियते वा' इति श्रुतेरजोऽतो न परिमित इत्यर्थः ।
-
परमात्माऽपि जन्मवान्कारणत्वान्मृदादिवदित्यत आह
अतक्र्योऽचिन्त्यः ।
अतर्क्य इति । न तर्कगम्य इत्यर्थः । न सामान्यतो दृष्टानुमानादिरूपेण तर्केणायमीदृग्धर्मक इति व्यवस्थापयितुं शक्यते ' नावेदविन्मनुते तं बृहन्तम् ' ' नैषा तर्केण मतिरापनेया' इत्यादिश्रुतिभिस्तर्कागोचरत्वप्रतिपादनात् । श्रुत्येकगम्येऽर्थे श्रुतिविरुद्धस्यानुमानस्यानुदयाच्चेति भावः । अतर्क्यत्वे हेतुरचिन्त्य इति । यत्तयते तन्मनसो
For Private And Personal
१ क. चार्वाङ् । २ क. तो ह्यन' । ३ क. कल्प्यन्ते । ४ग चोर्ध्वं । ५ क. कल्पन्ते । ६ क. 'थति। ७ ग, 'चोर्ध्व । ८ क. कल्प्यत ।