________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
झुरिकोपनिषत् ।
१४९ "स्थानात्स्थानात्समाकृष्य यस्त्वेवं धारयेत्सुधीः ।
सर्वपापविशुद्धात्मा जीवेदाचन्द्रतारकम्” इति ॥ अणुरक्ताश्चेत्यादि नाडीनां विशेषणम् । तदुक्तं छान्दोग्ये-"अथ या एता हृद. यस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्य" इति । अण्व्यश्च ता रक्ताश्चेति समासः ॥ ७ ॥
अतिसूक्ष्मां च तन्वी च शुक्ला नाडी समाश्रयेत् ।
ततः संचारयेत्पाणानूर्णनाभीव तन्तुना ॥ ८॥ एवं केवलकुम्भके सिद्धे प्राणमनसोः स्थानविशेषेषु प्रत्याहारमभ्यस्य धारणासिद्धये सुषुम्नायां प्राणमनसोः प्रवेशः कर्तव्यः । तत्रोपायो मूलोड्डियानजालंधरबन्धैः शक्तिचा. लनेन चापानमूर्ध्वमाकुञ्चय तेन देहमध्येऽग्निं प्रज्वाल्य तज्ज्वालया कुण्डली प्रताप्योबोध्य ब्रह्मनाडी द्वारमध्यस्थतन्मुखप्रसारणेन तत्र वायुमनोवहीन्प्रवेशयेदित्याशयेनाऽऽह-अतिसूक्ष्मामिति । तत्र जालंधरबन्ध उक्त उइडियानो यथा---
__"उदरे पश्चिमं तानं नाभेरूज़ तु कारयेत् ।
उडियानो ह्ययं बन्धो मृत्युमातङ्गकेसरी" इति ॥ मूलबन्धो यथा
"पाणिभागेन संपीड्य योनिमाकुञ्चयेगुदम् ।
अपानमूर्ध्वमाकृष्य मूलबन्धो निगद्यते” इति ॥ शक्तिचालनं यथा
"अवस्थिता चैव फणावती सा प्रातश्च सायं प्रहरार्धमात्रम् । ।
प्रपूर्य सूर्यात्परिधानयुक्त्या प्रगृह्य नित्यं परिचालनीया" इति । अतिसूक्ष्मां तन्वी वालाग्रशतभागोपमा नाडी मुषुम्नां समाश्रयेदन्या नाडीरुत्सृज्य तत्रैव मनो दध्यादित्यर्थः । तृतीयार्थ तसिः । तन्तुनेति प्रतियोगिनि तृतीयाश्रवणात् । सुषुम्नया प्राणान्संचारयेदूर्ध्वं नयेत् । ऊर्णनाभी कीटविशेषो लूताख्यः । तन्तुना यथोल संचरति तथा संचारयेदित्यर्थः ॥ ८ ॥
ततो रक्तोत्पलाभासं पुरुषायतनं महत् । दहरं पुण्डरीकेति वेदान्तेषु निगद्यते ॥
तद्भित्त्वा कण्ठमायाति तां नाडी पूरयन्यतः ॥९॥ ततः संचारानन्तरं तद्भित्त्वेत्यग्रतनेनान्वयः । तत्पुण्डरीकम् । कीदृशं रक्तोत्पलवद्रक्तवर्णम् । नानावर्णनाडीयोगाद्रक्तता । 'पुण्डरीकं सिताम्बुजे' इति कोशात्सितत्वेऽप्यौपाधिकी रक्तता ज्ञेया । पुरुषायतनं जीवनीडः । महत्सर्वावभासकत्वात् । दहरं दभ्रं
१ ख. 'रयेद्दिवि । म । ग. 'रयेच्छनैः । म ।
For Private And Personal