________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ३ तृतीयः प्रपाठकः ]
मैत्र्युपनिषत् ।
अथ तृतीयः प्रपाठकः ।
नित्यशुद्ध एवाऽऽत्मा त्रिगुणोपाधिप्रविष्ट ऋतभुक्संसारीत्युक्तमुपश्रुत्यैतदसंभाव
बन्तो वालखिल्याः पप्रच्छुरित्याह
Acharya Shri Kailashsagarsuri Gyanmandir
३६९
ते होचुर्भगवन्यद्येवमस्याऽऽत्मनो महिमानं सूचयसीत्यन्यो वा परः ।
ते होचुः ० पर इति । ते वालखिल्या ह किल ऊचुः । किम् । हे भगवन्यद्येवमस्याऽऽत्मनो महिमानं त्वं सूचयसि नित्यशुद्ध इत्यादिकं तर्ह्येवंविधस्यर्त भुक्त्वासंभवादन्यो वाऽस्मात्परो विलक्षणः । वाशब्दः संभावनायाम् ।
तमेव प्रश्नपूर्वकं विशदयति-
कोऽयमात्माख्यो योऽयं सितासितैः कर्मफलैरभिभूयमानः सदसद्योनिमापद्यत इत्यवयोर्ध्वा वा गतिर्द्वद्वैरभिभूयमानः परिभ्रमति ॥ १ ॥
कोऽयमात्माख्य इति । जीवाख्य इत्यर्थः । योऽयं प्रसिद्धोऽहमस्मीति सितादिकर्मफलैरभिभूयमानो लिप्यमानः सद्यो निर्ब्राह्मणादियोनिरसयोनिः श्वशूकरा दियोनिस्तामापद्यत आत्मत्वेनाभिपद्यत इत्येवंप्रकारेणावश्चियाऽवाच्यूर्ध्वा वा तत्तज्जन्मकर्मानुरूपा गतिः फलप्राप्तिर्यतोऽतो द्वंद्वैः शीतोष्णमानापमानसुखदुःखादिभिरभिभूयमानः परिभ्रमतीति प्रसिद्धं शास्त्रानुभवसारिणामित्यर्थः । अत एकस्य विरुद्धधर्मसंसर्गविरोधादन्यो वा कस्मात्संसार्यात्मा न भवेदिति मन्यामह इत्यभिप्रायः || १ |
यद्येकस्य विरुद्धधर्मसंसर्गविरोधादृतभुगन्यः स्यादिति मन्यध्वे तर्ह्यस्त्यन्य ऋतभुक्संसारी यो द्वंद्वैरभिभूयत इति तावद्गीतेत्युत्तरमाह प्रजापतिः
अस्ति खल्वन्योऽपरो भूतात्माख्यो 'योऽयं सितासितैः कर्मफलैरभिभूयमानः सदसद्योनिमापद्यता इत्यवायोर्ध्वा वा 'गेतिर्द्वद्वैरभिभूयमानः परिभ्रमतीत्यस्योपव्याख्यानम् । अस्ति० उपव्याख्यानमिति । योऽयं सितासितैरित्यादिपरिभ्रमतीत्यन्तेनोक्तः स नित्यशुद्धत्वादिलक्षणादात्मनोऽपरोऽन्योऽस्ति कोऽसौ भूतात्मा भूताभेदेनोपलभ्यमान इत्यर्थः । कोऽयं भूतात्मेति तत्राऽऽह — तस्योपव्याख्यानम् । तस्य भूतात्मनः स्पष्टव्याख्यानं” प्रपञ्चनं शृणुतेति शेषः ।
1
-
For Private And Personal
१ ख. मानसू । २क. 'चुः । हे । ३ ख. 'यशसि । ४ ख. 'तामित्य' । ५ क. वायोर्ध्वा । ६ ख गती' । ७ ख ति कतम एष इति तान्होवाचेति |१| अ । ८ क. द्धोऽयमह । ९. 'वाच्यावा' । १० क. 'नावमा । ११ ख. योऽयसि । १२ ख. गती । १३ क. नं शृ ।
४७