________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२६
शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्यायेरुह्य चक्षुषा सर्वाणि रूपाण्यामोति प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वा शब्दानामोति प्रज्ञया जिहां समारुह्य जिहया सर्वाननरसानामोति प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्यानोति प्रजया शरीरं समारुह्य शरीरेण सुखदुःखे आमोति प्रज्ञयोपस्थं सरुमायोपस्थेनाऽऽनन्दं रति प्रजातिमामोति प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा इत्या आमोति प्रज्ञयैव धियं समारु प्रज्ञयैव धियो विज्ञातव्ये कामानामोति ॥ ६ ॥ मज्ञया प्राण समारुह्य धियो विज्ञातव्यं कामानामोति । वाक्पर्यायवन्नवकमपि व्याख्येयम् ॥ ६ ॥
ननु किं प्रज्ञया यावता वागादिभिरेव स्वः खोऽर्थोऽवगम्यत इत्याशङ्कय वागादीनां प्रज्ञया रहितानां सत्यपि स्वार्थसंबन्धे न तदवगमहेतुत्वमिति सर्वजनीनानुभवेनाऽऽह
न हि प्रज्ञापेता वाङ्नाम किंचन प्रज्ञापयेत् । न हि प्रज्ञापेता वाङ्नाम किंचन प्रज्ञापयेत् । हि यस्मात्प्रज्ञारहितं वागिन्द्रियं किमपि वक्तव्यं वं परं नावगमयेत् । प्रज्ञारहिता वाक्स्वव्यापारं न कुरुते कुर्वत्यप्यविवक्षितार्थमसंबद्धार्थ वा कुर्यादित्यर्थः ।।
ननु प्रज्ञारहिता वाग्न प्रज्ञापयेदित्यस्मिन्नर्थे किं प्रमाणमित्याशङ्कय सर्वजनीनमनुभव. मभिनयेन प्रमाणयति
___अन्यत्र मे मनोऽभूदित्याह । अन्यत्र विषयान्तरे मे ममेन्द्रियस्वामिनो मनोऽन्तःकरणधीवृत्तिजनकं प्रज्ञासाक्ष्यभूदभवदित्याहैवं ब्रूते ॥ मनसोऽन्यत्रावस्थाने किं स्यादित्यत आह
___नाहमेतन्नाम प्राज्ञासिषमिति । नाहमेतन्नाम प्राज्ञासिषमिति । अहमिन्द्रियस्वामी । एतत्त्वया कथ्यमानं नाम वक्तव्यमस्येन्द्रियस्य विषय इत्यर्थः । न प्राज्ञासिषं न प्रकर्षेण ज्ञातवान् । उक्तमपि विशदमस्पष्टवर्ण विक्षिप्तार्थं तद्विपरीतं वेत्यनेन प्रकारेणाऽऽहेत्यनुषङ्गः । अयमर्थः । परज्ञानाज्ञानयोरप्रत्यक्षत्वेऽपि परस्य तद्वचनेन लिङ्गेनानुमातुं शक्यते । तथाच प्रज्ञारहितमुक्तमिन्द्रियं न स्वव्यापारकरमिति ॥
यथा वाक्तथा प्राणचक्षुःश्रोत्रजिह्वाहस्तशरीरोपस्थपादप्रज्ञा इति पर्यायनवकेनाऽऽह
न हि प्रज्ञापेतः प्राणो गन्धं कंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदि१ ख. ग. प्रज्ञया । २ ख. मनः । ३ ख. ह्य मनसा सर्वाणि ध्यातान्याप्नो ।
For Private And Personal