________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शत्य हंग्रहत्वाय
४६४
रामतीर्थविरचितदीपिका समेता - [७ सप्तमः प्रपाठकः ]
विनो यस्य स सत्यकामः । यत एवमयमुपाधेरुद्धृतोऽत एष एव परमेश्वर एष भूताधिपतिर्भूतानां स्वाम्येष भूतपाल: पालयिता यत एष सेतुर्जगन्मर्यादोत्तम्भको यतो विधरणो विधारको वर्णाश्रमादिधर्माणां तद्धेतूनां चेति शेषः । इदानीमुक्तगुणमात्मानं स्तौति – एष हि खल्वात्मेशानो य उक्तः स एव शंभ्वादिशब्दवाच्यो नान्य इत्यर्थः ।
उक्तयोरध्यात्माधिदैवोपाधिकयोरात्मनोरुपाधिद्वयापोहेनैकत्वं वास्तवं रूपमुपदि
visit यथायं हृदये यश्चासावादित्ये स एष एकः ।
श्चैषोsनावित्यादिना । अग्निग्रहणमधिदैवस्याऽऽदित्यस्य प्रकाशोपजीविसर्वविभूतिग्रहणोपलक्षणार्थम् । यश्चायं हृदये प्रत्येड्पुरुषो यश्वासावादित्ये परोक्षः स आदित्यस्थ एष हृदयस्थश्चैक एव नानयोर्वस्तुतत्त्वे भेदोऽस्तीत्यर्थः । एवमनुसंधायोपास्यस्वरूपं मन्त्रमिममुदीरयेदित्यभिप्रेत्याऽऽह
तस्मै ते विश्वरूपाय सत्ये नभसि हिताय नमः ॥ ७ ॥
तस्मै त इति । सत्ये नमसि ब्रह्माकाशे हिताये निहिताय स्वस्वरूपे स्थितायेत्यर्थः ॥ ७ ॥
तदेवं श्रेयोर्थिनामुपादेयं साधनजातं सोपस्करं सफलमनेकधोपदिश्येदानीं श्रेयोमार्ग - विघातकं परिहरणीयं सम्यग्व्युत्पादयति
अथेदानी ज्ञानोपसर्गा राजन्मोहजाल
स्यैष वै योनिर्यदस्वयैः सह स्वर्ग्यस्यैष
Acharya Shri Kailashsagarsuri Gyanmandir
-------
•
अथेदानीं तरन्तु यदिति । अथोपादेयविध्यर्थनिरूपणानन्तरमिदानीं हेयनिषेधार्थ - कथनावसरे प्राप्ते ज्ञानोपसर्गा ज्ञानोत्पत्तिविघातका हेतवः प्रस्तूयन्त इति शेषः । राजन्निति संबोधनं प्रदर्शनार्थमयमुपदेशप्रकार एवाऽऽख्यायिकायाः पुरा समापनात् । के ते ज्ञानोपसर्ग इत्याकाङ्क्षायां यन्मोहजालं वस्तुतत्त्वाविवेकनिबन्धनमित्युत्तरं पूरणीयम् । पुनः कुतो मोहजालप्रसर इत्याकाङ्क्षायामाह — मोहजालस्यैष वक्ष्यमाणो वै प्रसिद्धो योनिः प्रसरणस्थानम् । कोऽसौ यदस्वयैः स्वर्गानर्हेर्नास्तिकादिभिः सह स्वर्ग्यस्य स्वर्गार्हस्य वैदिकस्य संसर्ग इत्यध्याहारः । पुनरेष इति पूर्वोक्तस्यैवाँऽऽकर्षणमन्वयस्पष्टीकरणार्थम् ।
तत्र निदर्शनं लुप्तोपमान्यकमाह -
ૐ
For Private And Personal
वाट्ये पुरस्तादुक्तेऽप्यधःस्तम्बेनाऽऽश्लिष्यन्त्यथ ये चान्ये ह नित्यप्रमुदिता नित्यप्रवसिता नित्ययाचनका नित्यं शिल्पोपजी
१ क. "त्यक्षः पुरु ं । २ क 'यस्व । ३ क 'वानुक । ४ क. केनाप्य