SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शत्य हंग्रहत्वाय ४६४ रामतीर्थविरचितदीपिका समेता - [७ सप्तमः प्रपाठकः ] विनो यस्य स सत्यकामः । यत एवमयमुपाधेरुद्धृतोऽत एष एव परमेश्वर एष भूताधिपतिर्भूतानां स्वाम्येष भूतपाल: पालयिता यत एष सेतुर्जगन्मर्यादोत्तम्भको यतो विधरणो विधारको वर्णाश्रमादिधर्माणां तद्धेतूनां चेति शेषः । इदानीमुक्तगुणमात्मानं स्तौति – एष हि खल्वात्मेशानो य उक्तः स एव शंभ्वादिशब्दवाच्यो नान्य इत्यर्थः । उक्तयोरध्यात्माधिदैवोपाधिकयोरात्मनोरुपाधिद्वयापोहेनैकत्वं वास्तवं रूपमुपदि visit यथायं हृदये यश्चासावादित्ये स एष एकः । श्चैषोsनावित्यादिना । अग्निग्रहणमधिदैवस्याऽऽदित्यस्य प्रकाशोपजीविसर्वविभूतिग्रहणोपलक्षणार्थम् । यश्चायं हृदये प्रत्येड्पुरुषो यश्वासावादित्ये परोक्षः स आदित्यस्थ एष हृदयस्थश्चैक एव नानयोर्वस्तुतत्त्वे भेदोऽस्तीत्यर्थः । एवमनुसंधायोपास्यस्वरूपं मन्त्रमिममुदीरयेदित्यभिप्रेत्याऽऽह तस्मै ते विश्वरूपाय सत्ये नभसि हिताय नमः ॥ ७ ॥ तस्मै त इति । सत्ये नमसि ब्रह्माकाशे हिताये निहिताय स्वस्वरूपे स्थितायेत्यर्थः ॥ ७ ॥ तदेवं श्रेयोर्थिनामुपादेयं साधनजातं सोपस्करं सफलमनेकधोपदिश्येदानीं श्रेयोमार्ग - विघातकं परिहरणीयं सम्यग्व्युत्पादयति अथेदानी ज्ञानोपसर्गा राजन्मोहजाल स्यैष वै योनिर्यदस्वयैः सह स्वर्ग्यस्यैष Acharya Shri Kailashsagarsuri Gyanmandir ------- • अथेदानीं तरन्तु यदिति । अथोपादेयविध्यर्थनिरूपणानन्तरमिदानीं हेयनिषेधार्थ - कथनावसरे प्राप्ते ज्ञानोपसर्गा ज्ञानोत्पत्तिविघातका हेतवः प्रस्तूयन्त इति शेषः । राजन्निति संबोधनं प्रदर्शनार्थमयमुपदेशप्रकार एवाऽऽख्यायिकायाः पुरा समापनात् । के ते ज्ञानोपसर्ग इत्याकाङ्क्षायां यन्मोहजालं वस्तुतत्त्वाविवेकनिबन्धनमित्युत्तरं पूरणीयम् । पुनः कुतो मोहजालप्रसर इत्याकाङ्क्षायामाह — मोहजालस्यैष वक्ष्यमाणो वै प्रसिद्धो योनिः प्रसरणस्थानम् । कोऽसौ यदस्वयैः स्वर्गानर्हेर्नास्तिकादिभिः सह स्वर्ग्यस्य स्वर्गार्हस्य वैदिकस्य संसर्ग इत्यध्याहारः । पुनरेष इति पूर्वोक्तस्यैवाँऽऽकर्षणमन्वयस्पष्टीकरणार्थम् । तत्र निदर्शनं लुप्तोपमान्यकमाह - ૐ For Private And Personal वाट्ये पुरस्तादुक्तेऽप्यधःस्तम्बेनाऽऽश्लिष्यन्त्यथ ये चान्ये ह नित्यप्रमुदिता नित्यप्रवसिता नित्ययाचनका नित्यं शिल्पोपजी १ क. "त्यक्षः पुरु ं । २ क 'यस्व । ३ क 'वानुक । ४ क. केनाप्य
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy