________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४६५
[७ सप्तमः प्रपाठकः] मैत्र्युपनिषत् ।।
विनोऽथ ये चान्ये ह पुरयाचका अयाज्ययाजकाः शूद्र शिष्याः शूद्राश्च शास्त्रविद्वांसोऽथ ये चान्ये है चाटज
टनटभटमवजितरङ्गावतारिणो राजकर्मणि पतितादयः। वोव्य इति । वाटीमर्हतीति वाटयो महाशाख्याम्रपनसादिस्तस्मिन्पुरस्तात्पुरःस्थित. त्वेन केनचिदाप्तेनोक्तेऽपि तमनादृत्याधःस्तम्बेन क्षुद्रेण तृणशलाकया सहाऽऽश्लिष्यन्ति स्तम्बप्रभवं छायाफलादिकं बहु मन्यन्त इत्यर्थः । एष दृष्टान्तो मोहस्येत्येषपदस्येहैव वाऽन्वयः । अथ पुनर्ये च येऽप्यन्य इह लोके नित्यप्रमुदिता ऐहिकैरेव लाभैः सदा संतुष्टाः । ये च नित्यप्रवसिताः सदा परप्रेष्याः । नित्ययाचनकाः सदा दीनाः । नित्यं शिल्पोपजीविनः कारुकर्मकौशलेन जीवननिरता इत्यर्थः । अथ ये चान्ये ह पुरयाचका नगरभिक्षवः । ये चायाज्यान्याजनानान्याजयन्ति तेऽयाज्ययाजकाः । ये चान्ये शूद्रशिष्याः शूद्राद्यां कामपि विद्यां गृहीतवन्तो ब्राह्मणादयस्ते शूद्रशिप्याः । ये च शूद्राः शास्त्रं श्रुतिस्मृतिपुराणलक्षणं विदन्ति पठन्ति पाठयन्ति वा ते शास्त्रविद्वांसः । अथ ये चान्ये ह चाटाः पिशुनाः, जटा अपरिच्छिन्नासभ्यवदनपराः, नटा नर्तनोपजीवनाः, भटा योधास्तस्करा वा, प्रव्रजिताः कार्पटिका अभिक्षवो भिक्षुवेषधारकाः, रङ्गावतारिणोऽनेकवेषभाषाविशेषैर्नाटकनाटयजीविनः । राजकर्मणि राज्ये ये नियुक्ता इत्यध्याहारः । राष्ट्रसंरक्षणे चोरशासनादावधिकृता इत्यर्थः । ये च पतिता महापातककृतो राष्ट्रान्निःसारिताः स्थिता वा । आदिपदादभिशस्ता गृह्यन्ते ।
अथ ये चान्ये ह यक्षराक्षसभूतगणपिशाचोरगग्रहादीनामर्थ पुरस्कृत्य शमयाम इत्येवं ब्रुवाणा अथ ये चान्ये ह वृथा कायकुण्डलिनेः कापालिनोऽथ ये चान्ये ह वृथातके. दृष्टान्तकुहकेन्द्रजालैवैदिकेषु परिस्थातुमिच्छन्ति तैः सह
न संवसेत्प्रकाशभूता वै ते तस्करा अस्वर्या इत्येवं ह्याह । अथ ये चान्ये ह यक्षेति। ग्रहादीनामिति कर्मणि षष्ठी । अर्थ पुरस्कृत्य धनादिकं स्वनीवनमुद्दिश्य ये यक्षादीन्प्राणिपीडकाशमयाम उच्चाटनादिभिर्निवारयाम इत्येवं ब्रुवाणा मन्त्रयन्त्रपरा इत्यर्थः । अथ ये चान्ये वृथा मिथ्या कषायवाससः कुण्डलिनः शङ्खादिशकलकृतकुण्डलधारिणः कापालिनः कपालभिक्षवः । अथ ये चान्ये वृथातर्कोऽनुग्राह्यप्रबलप्रमाणशून्यः स्वबुद्धिकल्पितः । दृष्टान्तः प्रायोदृष्टस्योदाहरणं क्वचिदृष्टस्य वोदाहरणं दृष्टान्तः ।
१ क. ह वाट । २ क. वाटी' । ३ क. 'तेनापि । ४ क. वाटाः। ५ क. जीविनः । भ। ६ क. योद्धारस्त। ७ क. णे चौर। ८ क. 'षायाः कु। ९ क. °नः कपा। १० क. 'सेत्प्राकाश्यभू'। ११ क. णः कपा।
For Private And Personal