SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४६६ रामतीर्थविरचितदीपिकासमेता- [७ सप्तमः प्रपाठकः ] कुहकं छलग्रहः प्रतारणं वा । इन्द्रजालं प्रत्यक्षतो मिथ्यार्थप्रदर्शनम् । एतैर्दारैर्य वैदिकेषु वेदोक्तमार्गकनिरतेषु परिस्थातुं परिपन्थितया स्थातुमिच्छन्ति तैः सह न संवसेद्ये च पूर्वोक्तास्तैश्च न सह संवसेदित्यर्थः । तत्र हेतुमाह–ते वै निश्चितं प्राकाश्यभूता अपरोक्षा एव तस्करीश्चोराः परवित्तापहारिणः प्रसिद्धा यावन्त उक्तास्तेऽस्वा यतोऽतो वैदिकानभिभूय ज्ञानमार्गमवरुन्धत इति वैदिकैर्वेदोक्तपुरुषार्थार्थिभिस्तत्सङ्गस्त्याज्य इत्यर्थः । इत्येवं ह्याह । नैरात्म्यवादकुहकैमिथ्यादृष्टान्तहेतुभिः ॥ __ भ्राम्यल्लोको न जानाति वेदविद्यान्तरं तु यत् ॥ ८॥ नैरात्म्यवादः शून्यक्षणिकविज्ञानाद्यात्मवादः । वेदविद्यान्तरमिति । वेदं विद्यान्तरं चेत्यर्थः ॥ ८ ॥ इदानीं वेदविरोधिनां मार्गस्य प्रवृत्तिमूलमितिहासमाह बृहस्पतिर्वै शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः क्षयायेमाम विद्यामसृजैत्तया शिवमशिवमित्युद्दिशन्त्यशिवं शिवमिति । बृहस्पतिर्वैः इत्येवं ह्याहेति । बृहस्पतिवै प्रसिद्धो देवपुरोहितः कदाचिच्छुक्रो भूत्वा शुक्ररूपमास्थायेमामविद्यामसनेंदिति संबन्धः । किमर्थम् । इन्द्रस्याभयाय क्षेमायासुरेभ्योऽसुराणां क्षयाय नाशाय । असुरान्मोहयित्वेन्द्र रक्षितुमित्यर्थः । याऽविद्या बृहस्पतिना सृष्टा तया शिवं परिणामे सुखकरमशिवमकल्याणं दुःखमित्युद्दिशन्ति कथयन्ति नास्तिका इति शेषः । अशिवमकल्याणं शिवमिति चोद्दिशन्तीत्यनुवर्तते । तेषामभिप्रायमाह-- वेदादिशास्त्रहिंसकधर्माभिध्यानमस्त्विति वदन्त्यतो नैनामभिधीयेतान्यथैषा बन्ध्येवैषा रतिमात्रं फल मस्या वृत्तच्युतस्येव नाऽऽरम्भणीयेत्येवं ह्याह । वेदेति । वेदस्मृतिपुराणादिरूपशास्त्रस्य हिंसको यो धर्मः पाषण्डादिरूपस्तस्याभिध्यानं पुनः पुनरनुसंधानमस्तु लोकस्येति शेषः । इति वदन्ति मूर्खा उपदिशन्ति । अतो नैनां विद्यां धर्मकञ्चकैरवैदिकैर्नास्तिकैश्च प्रसार्यमाणामभिधीयेत न पठेन्न शृणुयाचेत्यर्थः । अतोऽन्यथा विपरीतैषां विद्या महतः श्रेयसो विघातिनी स्वरूपतोऽपि वन्ध्येवैषा निष्फला । यतो रतिमात्रं तात्कालिकं फलमस्या न भाविशुभफैलमस्तीत्यर्थः । वृत्तं १ क. प्रकाशभूता । २ क. "राश्चौराः । ३ क. जत तया। ४ क. 'जतेति । ५ क. 'षा में। ६ क. 'स्था भा। ७ क. फलं नास्ती । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy