________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[७ सप्तमः प्रपाठकः] मैन्युपनिषत् । पारंपर्यक्रमागत आचारस्तस्माच्युतस्य भ्रष्टस्य यथेह परत्र वा न सुखं स्वजात्यपरिग्रहाद्यमयातनागोचरत्वाच्च तद्वद्वेदविरुद्धागमाचारनिरतस्यापीह शिष्टैः परित्यागात्फरत्र च नरकगतित्वाच्च नाऽऽरम्भणीयैषा बार्हस्पत्याऽविद्येत्येवमस्मिन्नर्थे ह्याह विद्याविद्ययोर्विरोधं कठश्रुतिरित्यर्थः ।
दूरमेते विपरीते विषची अविद्या या च विधेति ज्ञाता । विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्ते ॥ दरमेते . लोलपन्त इति । या चाविद्या या च विद्येति ज्ञाता निश्चिता पण्डितैरते विद्याविद्ये दूरमत्यन्तं विपरीते विरुद्धखभावे विरुद्धविषयत्वात्स्थितिगतिप्रत्ययावि. वेत्यर्थः । न केवलं स्वरूपतो विषयभेदादेव विरुद्ध अपि तु फलभेदादपीत्याह-विषूची विषूच्यौ विष्वगश्चनाद्विषूच्यौ नानागती विरुद्धफले इत्यर्थः । एवं विद्याविद्ययोः स्वभावमभिधाय यमो नचिकेतसं प्रत्याह-विद्याभीप्सितमिति । विद्यैवाभीप्सिता यस्य स विद्याभीप्सितस्तं नचिकेतसं नचिकेतोनामानं त्वामहं मृत्युमन्ये जानामि यतस्त्वा त्वां बहवोऽपि मया दत्ताः कामा विषया न लोलुपन्ते त्वां न लोपितवन्तः । आत्मोपभोगवाञ्छापादनेन श्रेयोमार्गाद्विच्छेदं न कृतवन्त इत्यर्थः । विद्याविद्ययोभिन्नफलत्वमात्र ईशावास्याध्यायस्थं मन्त्रमुदाहरति
विद्या चाविद्यां च यस्तद्वेदोभयं सह । ___ अविद्यया मृत्यु ती विद्ययाऽमृतमभुते ॥ . विद्यां चाविद्यां च० विद्ययाऽमृतमश्रुत इति । विद्यां वेदेश्वरात्मविषयां भावनामविद्यां तद्विपरीतां कर्मनिष्ठालक्षणां च यस्तदुभयं सह समुच्चित्य वेद व्यवधानाव्यवधानाभ्यामविद्याविद्ये एकत्र पर्यवसिते अतः क्रमेणैकपुरुषेणानुष्ठये इति यो वेदोपास्ते. तत्परो भवति सोऽविद्यया कर्मनिष्ठया मृत्यु विद्योत्पत्तिप्रतिबन्धकं पापं तीवोऽतिक्रम्य विद्ययौपनिषदयाऽमृतत्वं मोक्षमश्नुते प्रामोतीति मन्त्राक्षरयोजना ।
तथा चाविद्याऽपि वेदविहिता विद्योपयोगिनी चेत्तदोपादेयाऽपीत्यत्रोदाहरणमुक्त्वा तद्विपरीता तु हेयैव ताममुञ्चतोऽनर्थपरंपराया अविच्छेद एव स्यादित्यस्मिन्नर्थ उदाहरणमाह
अविद्यायामन्तरे वेष्ट्यमानाः स्वयंधीराः पण्डितंमन्यमानाः। दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ॥८॥ अविद्यायामन्तरेयथाऽन्धा इति । अविद्याऽऽत्मतत्त्वस्फुरणप्रतिबन्धात्मिका तद्विपरीतार्थसामीचीन्यावभासिनी च तस्यामन्तरेऽभ्यन्तरे तमसीव भुजंगतत्त्वावरणे रज्जुत्वाव
१क. °य न।
For Private And Personal