________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संन्यासोपनिषत् ।
५५३
***
-
I
ॐ ओ चित्सखायं सख्या ववृत्यां तिरः पुरु चिंदुर्ण॒वं ज॑ग॒न्वान् । पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ि क्षि प्रत॒रं दी॒ष्या॑नः ॥ १ ॥ न ते॒ सखा॑ स॒ख्यं व॑ष्ट्येतत्सल॑क्ष्म यद्विषुरूपा भवति । महस्पुत्रासो असुरस्य वीरा दिवो धर्तारं उर्विया परि ख्यन् ॥ २ ॥ उ॒शन्ति॑ धा॒ ते अ॒मृता॑स एतदेकस्य चित्त्यजसं मर्त्यस्य । नि ते मनो मन॑सि धाय्यस्मे ज॒न्यु॒ः पति॑स्त॒न्व॑र॒मा वि॑विश्याः ॥ ३ ॥ न यत्पुरा च॑क्रमा कई नूनमृतं वद॑न्तो॒ अनृतं रपेम । गन्धर्वो अ॒प्स्वप्या॑ च योषा॒ स नो॒ नाभि॑ः पर॒मं जामि तन्नै ॥ ४ ॥ गर्भे नु न जनिता दम्पती कर्दे॒वस्त्वष्ट सविता विश्वरूपः । नर्करस्य प्र मि॑िनन्ति व्र॒तानि॒ वेद॑ नावस्य पृथिवी उत द्यौः ॥५॥ को अ॒द्य यु॑ङ्क्ते धुरि गा ऋ॒तस्य॒ शिभ॑वतो आ॒मिनो॑ दुर्हृणायून् । आ॒सन्नि॑षून्ह॒त्स्वसो॑ मयो॒भून्य ए॑षां भृत्यामृणध॒त्स जीवात् ॥ ६ ॥ को अ॒स्य वे॑द प्रथ॒मस्याह्नः क ई' ददर्श क इ॒ह प्र वोचव । बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥ ७ ॥ य॒मस्य॑ मा य॒म्ये॑? काम॒ आग॑न्त्समा॒ने योनै सहशेय्या॑य॒। जायेव पत्य॑ तन्वं रिरिच्यां वि चिंहेव रथ्येव चक्रा ॥ ८ ॥ न ति॑ष्ठन्ति॒ न नि मि॑िषन्त्येते दे॒वानां स्पर्श इ॒ह ये चर॑न्ति । अ॒न्येन॒ मदा॑हनो याहि तूयं तेन॒ वि वृ॑ह रथ्येव च॒क्रा ॥ ९ ॥ रात्रभिरस्मा॒ अह॑भिर्दशस्येत्सूर्य॑स्य॒ चक्षुर्भुद्दुरु
७०
For Private And Personal